鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
adhyātmam arūpasaṃjñī bahirdhā adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyaty ayaṃ dvitīyo vimokṣaḥ [Mvyt: 1512] 【中文】內無色想觀外諸色是第二解脫

adhyātmam arūpasaṃjñī bahirdhā adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakapuṣpaṃ sampannaṃ vā vārāṇaseyaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam evam [Mvyt: 1522] 【中文】內無色想觀外色少若好若惡於彼諸色勝知勝見有如是想是第三勝處

adhyātmam arūpasaṃjñī bahirdhā adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati mahadgatāni suvarṇadurvarṇāni tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati evaṃsaṃjñī ca bhavati idaṃ dvitīyam abhibhvāyatanam [Mvyt: 1521] 【中文】內有色想觀外色多若好若惡於彼諸色勝知勝見有如是想是第二勝處

adhyātman arūpasaṃjñī bahirdhā adhyātman arūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohita nirbhāsāni tadyathā bandhujīvakapuṣpaṃ saṃpannaṃ vā vārāṇaseyaṃ vastraṃ lohitaṃ lohitavarṇaṃ lohitanidarśanaṃ loh [Mvyt: 1524] 【中文】內無色想觀外諸色若青青顯青現青光猶如烏莫迦花或如婆羅痆斯深染青衣若青青顯青現青光內無色想觀外諸色若青青顯青現青光亦復如是於彼諸色勝知勝見有如是想是第五勝處

adhyātman arūpasaṃjñī bahirdhā adhyātman arūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṃ saṃpannam vā vārāṇaseyaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsa [Mvyt: 1523] 【中文】內無色想觀外色多若好若惡於彼諸色勝知勝見有如是想是第四勝處

adhyātmarūpasaṃjñī bahirdhā rū adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati evaṃsaṃjñi ca bhavati idaṃ prathamam abhibhvāyatanaṃ [Mvyt: 1520] 【中文】內有色想觀外色少若好若惡於彼諸色勝知勝見有如是想是第一勝處

adhyātmavidyā adhyātmavidyā [Mvyt: 1557] 【中文】內明

adhyātmaśūnyatā adhyātmaśūnyatā [Mvyt: 934] 【中文】內空

adhyāvasati adhyāvasati [Mvyt: 6543] 【中文】復安

adhyāyaḥ adhyāyaḥ [Mvyt: 1472] 【中文】說品

adhyāśayabalaṃ adhyāśayabalaṃ [Mvyt: 761] 【中文】深心力,增上深心力

adhyāśayaḥ adhyāśayaḥ [Mvyt: 7116] 【中文】深心

adrākṣīt adrākṣīt [Mvyt: 6587] 【中文】見

aduḥkhāsukhāḥ aduḥkhāsukhāḥ [Mvyt: 1916] 【中文】不苦不樂,不苦不樂受

advaidhīkāram advaidhīkāram [Mvyt: 1718] 【中文】亦無可二

advayabuddhavihāraparamapārami advayabuddhavihāraparamapāramiprāptaḥ [Mvyt: 367] 【中文】得佛無二住勝彼岸不相間雜

advayam advayam [Mvyt: 1717] 【中文】無二

advayam etad advaidhīkāram abh advayam etad advaidhīkāram abhinnam acchinnam [Mvyt: 1723] 【中文】寔不二無所可二不各別不可分斷

advayasamudācāraḥ advayasamudācāraḥ [Mvyt: 352] 【中文】不二現行

advayavādī advayavādī [Mvyt: 23] 【中文】不二語

adveṣaḥ kuśalamūlam adveṣaḥ kuśalamūlam [Mvyt: 1937] 【中文】無瞋善根

adīnagātraḥ adīnagātraḥ [Mvyt: 296] 【中文】身體不曲,身無退屈

adīnā adīnā [Mvyt: 492] 【中文】無希取,無劣

agamakaḥ agamakaḥ [Mvyt: 9267] 【中文】令非知,不知,非知亦不知

agaruḥ agaruḥ [Mvyt: 6251] 【中文】沉香

agastiharītakī agastiharītakī [Mvyt: 5781] 【中文】圓藥,普去,阿伽陀

agastiḥ agastiḥ [Mvyt: 3457] 【中文】山鼠

agatikāḥ sarvadharmāḥ agatikāḥ sarvadharmāḥ [Mvyt: 172] 【中文】一切法無去

agaṇeyam agaṇeyam [Mvyt: 7810] 【中文】不可數

agaṇeyam agaṇeyam [Mvyt: 7942] 【中文】不可數

agaṇeyaparivartaḥ agaṇeyaparivartaḥ [Mvyt: 7811] 【中文】不可數轉

agaṇeyaparivartaḥ agaṇeyaparivartaḥ [Mvyt: 7943] 【中文】不可數轉

aghahantā aghahantā [Mvyt: 48] 【中文】滅罪,去拔惡業

aghaḥ aghaḥ [Mvyt: 6565] 【中文】罪,集

aghaṭṭitaḥ aghaṭṭitaḥ [Mvyt: 6629] 【中文】不打,不開,不散,不斷

agnijvālopamaḥ (agnijvalopamāḥ agnijvālopamaḥ (agnijvalopamāḥ) [Mvyt: 5386] 【中文】如火焰

agnikhadā agnikhadā [Mvyt: 6622] 【中文】火坑

agnikuṇḍaḥ agnikuṇḍaḥ [Mvyt: 4346] 【中文】火供魔

agnivarṇaratnam. agnibalaratna agnivarṇaratnam. agnibalaratnam [Mvyt: 5962] 【中文】火色寶,寶花

agniveśaḥ agniveśaḥ [Mvyt: 3471] 【中文】如火

agnivṛttam agnivṛttam [Mvyt: 8476] 【中文】轉火

agotrakaḥ agotrakaḥ [Mvyt: 1265] 【中文】無性,外道性,無種

agramahiṣī agramahiṣī [Mvyt: 3918] 【中文】賢后

agramaticitracūḍaḥ agramaticitracūḍaḥ [Mvyt: 3428] 【中文】勝意雜頂,勝意諸頂

agrasārā agrasārā [Mvyt: 7986] 【中文】阿伽羅娑羅

agravīrabāhuḥ agravīrabāhuḥ [Mvyt: 3373] 【中文】最勝勇手

agraḥ agraḥ [Mvyt: 2521] 【中文】尊

agro 'raṇavihāriṇām agro 'raṇavihāriṇām [Mvyt: 6366] 【中文】住無諍者中第一

agrīvaḥ agrīvaḥ [Mvyt: 8867] 【中文】無耳後

agāram agāram [Mvyt: 7705] 【中文】阿伽羅

agāramadhyāvāsaḥ agāramadhyāvāsaḥ [Mvyt: 6682] 【中文】住於家

ahastaḥ ahastaḥ [Mvyt: 8924] 【中文】無手

ahaṃkāraḥ ahaṃkāraḥ [Mvyt: 4554] 【中文】我慢

ahaṃkāraḥ ahaṃkāraḥ [Mvyt: 2159] 【中文】我

ahiṃsā ahiṃsā [Mvyt: 1943] 【中文】不害

aho (ahosvit) aho (ahosvit) [Mvyt: 5442] 【中文】希有,哈哈,奇哉

ahorātrakalpaḥ ahorātrakalpaḥ [Mvyt: 9121] 【中文】日可,一晝夜可

ahorātram ahorātram [Mvyt: 8251] 【中文】晝夜

ahrāsaḥ (ahusaḥ) ahrāsaḥ (ahusaḥ) [Mvyt: 9418] 【中文】不小

aihipaśyikaḥ aihipaśyikaḥ [Mvyt: 1296] 【中文】此在所觀

分页:首页 1 2 3 4 5 6 7 8 9 10 上一页 下一页 尾页