鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
abhivadamānā abhivadanti abhivadamānā abhivadanti [Mvyt: 1290] 【中文】以明言現說,現前說

abhivyaktiḥ abhivyaktiḥ [Mvyt: 4565] 【中文】現前

abhivādanam abhivādanam [Mvyt: 1786] 【中文】作敬言,敬說

abhiyogaḥ abhiyogaḥ [Mvyt: 1798] 【中文】現精勤

abhiṣaktaḥ abhiṣaktaḥ [Mvyt: 2965] 【中文】所詛

abhiṣecanī (abhiṣecavatī) abhiṣecanī (abhiṣecavatī) [Mvyt: 747] 【中文】具灌頂,灌頂

abhiṣekaḥ abhiṣekaḥ [Mvyt: 4256] 【中文】灌頂,灌物

abhiṣiktaḥ abhiṣiktaḥ [Mvyt: 4257] 【中文】灌頂

abhiṣyandayati abhiṣyandayati [Mvyt: 1646] 【中文】柔軟

abhiṣyanditaḥ abhiṣyanditaḥ [Mvyt: 6584] 【中文】潤,濕

abhrakam abhrakam [Mvyt: 5996] 【中文】精石

abhram abhram [Mvyt: 1869] 【中文】雲

abhrāntalakṣaṇam abhrāntalakṣaṇam [Mvyt: 4468] 【中文】不謬相

abhugnakukṣiḥ abhugnakukṣiḥ [Mvyt: 303] 【中文】腹無凹凸

abhyantarapaṭṭikā abhyantarapaṭṭikā [Mvyt: 4362] 【中文】內層

abhyanujñā (asyanujñāḥ) abhyanujñā (asyanujñāḥ) [Mvyt: 9216] 【中文】開

abhyarhitam abhyarhitam [Mvyt: 6132] 【中文】應現前供養大恩尚師或尊者,現前供養大恩尚師

abhyavahāraḥ abhyavahāraḥ [Mvyt: 7033] 【中文】咽,食

abhyavakāśikam abhyavakāśikam [Mvyt: 7477] 【中文】極迥色

abhyudayaḥ abhyudayaḥ [Mvyt: 5377] 【中文】現高

abhyudgataḥ abhyudgataḥ [Mvyt: 6388] 【中文】現前勝

abhyutsāhaḥ abhyutsāhaḥ [Mvyt: 1813] 【中文】現喜

abhyākhyānam abhyākhyānam [Mvyt: 5233] 【中文】讒誣

abhājanabhūtasattvaḥ abhājanabhūtasattvaḥ [Mvyt: 2457] 【中文】非眾生器

abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatā [Mvyt: 951] 【中文】無性自性空,無法有法空

abhāvaśūnyatā abhāvaśūnyatā [Mvyt: 949] 【中文】無性空,無法空

abhāvaḥ abhāvaḥ [Mvyt: 4595] 【中文】無物

abhāvitakāyaḥ abhāvitakāyaḥ [Mvyt: 2479] 【中文】不修身

abhāvāḥ sarvadharmāḥ abhāvāḥ sarvadharmāḥ [Mvyt: 159] 【中文】一切法無性

abhīkṣṇam abhīkṣṇam [Mvyt: 6637] 【中文】數

abhīruḥ abhīruḥ [Mvyt: 1819] 【中文】不畏

abhūt abhūt [Mvyt: 8309] 【中文】曾有

abhūtvā bhāvaḥ abhūtvā bhāvaḥ [Mvyt: 2182] 【中文】出於未現,不出現中出現

abrahmacaryam abrahmacaryam [Mvyt: 8364] 【中文】不淨行,非梵行

abrahmacaryāviratiḥ abrahmacaryāviratiḥ [Mvyt: 8695] 【中文】不欲邪行,離非梵行,不婬欲

abrahmacārī brahmacārīpratijña abrahmacārī brahmacārīpratijñaḥ [Mvyt: 9144] 【中文】非梵行稱梵行

abrajaḥ (aprajaḥ) abrajaḥ (aprajaḥ) [Mvyt: 8193] 【中文】水塵

abrāhmaṇyam abrāhmaṇyam [Mvyt: 2459] 【中文】非婆羅門性

acalo nāma samādhiḥ acalo nāma samādhiḥ [Mvyt: 580] 【中文】不變異三昧,不變動三摩地

acalā acalā [Mvyt: 893] 【中文】不動地

acapalā acapalā [Mvyt: 502] 【中文】無動搖

acañcalā acañcalā [Mvyt: 501] 【中文】無輕轉

acchambhī (acchambhin , anuñca acchambhī (acchambhin , anuñcambho) [Mvyt: 1821] 【中文】不懼

acchaḥ acchaḥ [Mvyt: 7292] 【中文】喜

acchaṭāsaṃghātamātram acchaṭāsaṃghātamātram [Mvyt: 8226] 【中文】彈指間

acchaṭāśabdaḥ acchaṭāśabdaḥ [Mvyt: 2802] 【中文】指音,彈指音

acchidram acchidram [Mvyt: 1619] 【中文】無疎失

acchidropacāraḥ acchidropacāraḥ [Mvyt: 2406] 【中文】近行無過

aceladānam (acailadānam) aceladānam (acailadānam) [Mvyt: 8467] 【中文】與無衣

acelakaḥ acelakaḥ [Mvyt: 3528] 【中文】無衣

acintikamadhyabhuddhivikrīḍita acintikamadhyabhuddhivikrīḍitaḥ [Mvyt: 733] 【中文】以志遊戲不可思議中圍,中圍遊戲不可思議

acintyadhātuḥ acintyadhātuḥ [Mvyt: 1715] 【中文】不可思議

acintyam acintyam [Mvyt: 8047] 【中文】不可思議

acintyam acintyam [Mvyt: 7814] 【中文】不可思

acintyam acintyam [Mvyt: 7946] 【中文】不可思

acintyaparivartaḥ acintyaparivartaḥ [Mvyt: 7815] 【中文】不可思轉

acintyaparivartaḥ acintyaparivartaḥ [Mvyt: 7947] 【中文】不可思轉

acintyavyavasthānaḥ acintyavyavasthānaḥ [Mvyt: 359] 【中文】其所成立不可思議

aclesaḥ aclesaḥ [Mvyt: 6621] 【中文】不全,不足,不貪

acyutasamādhiḥ acyutasamādhiḥ [Mvyt: 881] 【中文】定無失

分页:首页 1 2 3 4 5 6 7 8 9 10 上一页 下一页 尾页