鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
amutra amutra [Mvyt: 2976] 【中文】彼世,後世

amāpyam amāpyam [Mvyt: 8046] 【中文】不可量

amāpyam(amapyam) amāpyam(amapyam) [Mvyt: 7948] 【中文】不可量

amāpyaparivartaḥ amāpyaparivartaḥ [Mvyt: 7949] 【中文】不可量轉

amāyāvī amāyāvī [Mvyt: 2407] 【中文】無奸

amī amī [Mvyt: 5420] 【中文】這些,這

amūlakam amūlakam [Mvyt: 8376] 【中文】無根重罪謗他

amūlakābhyākhyānam amūlakābhyākhyānam [Mvyt: 8494] 【中文】無根謗

amūḍhavinayaḥ amūḍhavinayaḥ [Mvyt: 8633] 【中文】不癡毘奈耶

amṛtakuṇḍalī amṛtakuṇḍalī [Mvyt: 4330] 【中文】甘露軍荼利

amṛtam amṛtam [Mvyt: 5774] 【中文】甘露

amṛtaḥ amṛtaḥ [Mvyt: 3319] 【中文】甘露,具甘露

amṛtodanaḥ amṛtodanaḥ [Mvyt: 3602] 【中文】甘露王

anabhibhūtaḥ prajñayā anabhibhūtaḥ prajñayā [Mvyt: 382] 【中文】慧不能伏

anabhilakṣito nāma samādhiḥ anabhilakṣito nāma samādhiḥ [Mvyt: 601] 【中文】無標幟三摩地

anabhilāpyam anabhilāpyam [Mvyt: 7818] 【中文】不可說

anabhilāpyam anabhilāpyam [Mvyt: 7950] 【中文】不可說

anabhilāpyam anabhilāpyam [Mvyt: 8048] 【中文】不可說

anabhilāpyaparivartaḥ anabhilāpyaparivartaḥ [Mvyt: 7951] 【中文】不可說轉

anabhilāpyaparivartaḥ anabhilāpyaparivartaḥ [Mvyt: 7819] 【中文】不可說轉

anabhilāpyānabhilāpyam (anabhi anabhilāpyānabhilāpyam (anabhilapyanabhilāpyam) [Mvyt: 7952] 【中文】不可說中不可說

anabhilāpyānabhilāpyaparivarta anabhilāpyānabhilāpyaparivartaḥ [Mvyt: 7953] 【中文】不可說中不可說轉

anabhilāpyānabhilāpyaparivarta anabhilāpyānabhilāpyaparivartanirdeśaḥ [Mvyt: 7820] 【中文】不可說不可說轉

anabhiprasannānām abhiprasādāy anabhiprasannānām abhiprasādāya [Mvyt: 8352] 【中文】不信者令得信故

anabhisamskārāḥ sarvadharmāḥ anabhisamskārāḥ sarvadharmāḥ [Mvyt: 173] 【中文】一切法無行

anabhisaṃskāraparinirvāyī anabhisaṃskāraparinirvāyī [Mvyt: 1018] 【中文】無行般涅槃,無行般

anabhrakāḥ anabhrakāḥ [Mvyt: 3098] 【中文】無雲天

anaikāntikaḥ anaikāntikaḥ [Mvyt: 4428] 【中文】不一向

anakṣakaḥ anakṣakaḥ [Mvyt: 8840] 【中文】無目

analaḥ analaḥ [Mvyt: 7402] 【中文】火

anantabuddhakṣetrākramaṇakuśal anantabuddhakṣetrākramaṇakuśalaḥ [Mvyt: 817] 【中文】善遊無量佛土

anantajñānaḥ anantajñānaḥ [Mvyt: 823] 【中文】智無量,無量智

anantakalpakoṭīniḥsaraṇakuśala anantakalpakoṭīniḥsaraṇakuśalaḥ [Mvyt: 853] 【中文】能出萬憶劫

anantamadhyabuddhabhūmisamatād anantamadhyabuddhabhūmisamatādhigataḥ [Mvyt: 369] 【中文】究竟證無中邊佛地平等

anantamukhadevāsuranetrāsuraḥ anantamukhadevāsuranetrāsuraḥ [Mvyt: 3446] 【中文】無邊阿修羅天與修羅之無邊門

anantapariṣadabhibhāvanaḥ anantapariṣadabhibhāvanaḥ [Mvyt: 852] 【中文】降伏無量眷屬

anantaprabho nāma samādhiḥ anantaprabho nāma samādhiḥ [Mvyt: 541] 【中文】無邊明三昧,無邊光三摩地

anantapratibhāno nāma samādhiḥ anantapratibhāno nāma samādhiḥ [Mvyt: 585] 【中文】無量辯三昧,無邊辯三摩地

anantarajanma (anantarajanman) anantarajanma (anantarajanman) [Mvyt: 7531] 【中文】無間生

anantaryasamādhiḥ anantaryasamādhiḥ [Mvyt: 901] 【中文】無間禪定

anantarāparinirvāyī anantarāparinirvāyī [Mvyt: 1015] 【中文】中般涅槃,中般

anantavarṇaratnam anantavarṇaratnam [Mvyt: 5967] 【中文】色無量寶,寶色無量

anantavarṇā anantavarṇā [Mvyt: 757] 【中文】顏色無邊,顏無邊

anantavān lokaḥ anantavān lokaḥ [Mvyt: 4658] 【中文】世無邊

anantaśisyagaṇasuvinītaḥ anantaśisyagaṇasuvinītaḥ [Mvyt: 409] 【中文】具足良善弟子無邊會海,徒弟具積無邊

anantaśubhanayanakesarī anantaśubhanayanakesarī [Mvyt: 3445] 【中文】善無邊目獅子

anantaḥ pratibhānena anantaḥ pratibhānena [Mvyt: 389] 【中文】無邊辯才

ananto nāgarājā ananto nāgarājā [Mvyt: 3233] 【中文】無邊無量行龍王

anantāparyantaḥ anantāparyantaḥ [Mvyt: 6480] 【中文】無邊

anantāvartā anantāvartā [Mvyt: 751] 【中文】盤無際,中無際

ananusūyā ananusūyā [Mvyt: 2426] 【中文】無不忍,無不安

ananyaneyaḥ ananyaneyaḥ [Mvyt: 2399] 【中文】他不能導

ananyatathātā ananyatathātā [Mvyt: 1711] 【中文】不他自性

anapakṛṣṭaḥ (anavakṛṣṭaḥ) anapakṛṣṭaḥ (anavakṛṣṭaḥ) [Mvyt: 7167] 【中文】非諍,非鬧,無靜聚

anapatrāpyam anapatrāpyam [Mvyt: 1972] 【中文】無愧

anarghamaṇiratnam anarghamaṇiratnam [Mvyt: 5958] 【中文】無價珠寶

anarthopasaṃhitam anarthopasaṃhitam [Mvyt: 2960] 【中文】無義所引

anarthopasaṃhitaṃ napṛcchati anarthopasaṃhitaṃ napṛcchati [Mvyt: 9207] 【中文】無利不問

anavadyam anavadyam [Mvyt: 7238] 【中文】無呵責,無責

anavakāraśūnyatā anavakāraśūnyatā [Mvyt: 944] 【中文】散無散空,散空

分页:首页 2 3 4 5 6 7 8 9 10 11 上一页 下一页 尾页