鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
[a] avivāryam [a] avivāryam [Mvyt: 5205] 【中文】不回遮

abaddham (abandham) abaddham (abandham) [Mvyt: 2666] 【中文】不縛

abalo nāgarājā abalo nāgarājā [Mvyt: 3254] 【中文】無力龍王

abandhyaḥ abandhyaḥ [Mvyt: 1654] 【中文】有果

abdhātuḥ abdhātuḥ [Mvyt: 1839] 【中文】水界,水大

abdhūtaḥ (arbhutaḥ) abdhūtaḥ (arbhutaḥ) [Mvyt: 5043] 【中文】敖相

abhavyo haritvāya abhavyo haritvāya [Mvyt: 9135] 【中文】不能鬱茂

abhayagirivāsinaḥ abhayagirivāsinaḥ [Mvyt: 9098] 【中文】無畏山住部

abhayaparyāyaḥ abhayaparyāyaḥ [Mvyt: 1818] 【中文】無畏

abhayavaśavartitā abhayavaśavartitā [Mvyt: 6447] 【中文】無畏自在性

abhedyaparivāraḥ abhedyaparivāraḥ [Mvyt: 6329] 【中文】不退伴

abhedyaprasādaḥ abhedyaprasādaḥ [Mvyt: 6824] 【中文】不壞信

abhedyaratnacūḍaḥ abhedyaratnacūḍaḥ [Mvyt: 3405] 【中文】信頂寶

abhibhūyaniryāsyati abhibhūyaniryāsyati [Mvyt: 6426] 【中文】勝出

abhidharmaḥ abhidharmaḥ [Mvyt: 1413] 【中文】論,法蘊

abhidheyaḥ abhidheyaḥ [Mvyt: 7690] 【中文】所詮,所說

abhidhyāyāḥ prativiratiḥ abhidhyāyāḥ prativiratiḥ [Mvyt: 1696] 【中文】無貪,離貪

abhidrugdham abhidrugdham [Mvyt: 7647] 【中文】害

abhijit abhijit [Mvyt: 3207] 【中文】女

abhijñājñānam abhijñājñānam [Mvyt: 7653] 【中文】通智,現前智慧

abhijñākarmāṇi abhijñākarmāṇi [Mvyt: 210] 【中文】六神通所出

abhijñāvikrīḍitaḥ abhijñāvikrīḍitaḥ [Mvyt: 882] 【中文】遊戲神通

abhijātaḥ abhijātaḥ [Mvyt: 3866] 【中文】正種

abhikramati (atikramati) abhikramati (atikramati) [Mvyt: 5098] 【中文】來,現來

abhikṣuḥ abhikṣuḥ [Mvyt: 9124] 【中文】非比丘,不堪比丘

abhilapanatā abhilapanatā [Mvyt: 2795] 【中文】明說,見說

abhilāpyasāmānyam abhilāpyasāmānyam [Mvyt: 4466] 【中文】總言,總說

abhilāṣaḥ abhilāṣaḥ [Mvyt: 2093] 【中文】願,欲

abhimukham abhimukham [Mvyt: 6533] 【中文】現前

abhimukham upagatam (amukham u abhimukham upagatam (amukham upagatam) [Mvyt: 6616] 【中文】現前近去

abhimukhī abhimukhī [Mvyt: 891] 【中文】現前地

abhimānaḥ abhimānaḥ [Mvyt: 1950] 【中文】增上慢,現慢

abhimānikaḥ abhimānikaḥ [Mvyt: 2446] 【中文】增上慢人

abhinamanam abhinamanam [Mvyt: 1770] 【中文】現前敬

abhinandanīyā abhinandanīyā [Mvyt: 470] 【中文】令生歡喜,現前喜

abhinandayiṣyati abhinandayiṣyati [Mvyt: 2945] 【中文】生怡悅

abhinanditayaśāḥ abhinanditayaśāḥ [Mvyt: 2620] 【中文】現前稱讚

abhinirjitaḥ abhinirjitaḥ [Mvyt: 5247] 【中文】勝

abhinirvartakaḥ abhinirvartakaḥ [Mvyt: 7416] 【中文】現前作成就

abhinirūpaṇā abhinirūpaṇā [Mvyt: 7457] 【中文】現前解,計度分別

abhiniveśaḥ abhiniveśaḥ [Mvyt: 2219] 【中文】現貪,現貪欲

abhinnaḥ saṃstūpaḥ abhinnaḥ saṃstūpaḥ [Mvyt: 1300] 【中文】具無逆集聚

abhinīlanetragopakṣmā abhinīlanetragopakṣmā [Mvyt: 240] 【中文】眼紺青色而眼如牛王

abhiprakiranti sma abhiprakiranti sma [Mvyt: 6137] 【中文】現前及灑散,現前及灑淨

abhipralambate abhipralambate [Mvyt: 6923] 【中文】影現最下

abhipralambate abhipralambate [Mvyt: 6130] 【中文】現前垂掛

abhiprasannānāṃ bhūyobhāvāya abhiprasannānāṃ bhūyobhāvāya [Mvyt: 8353] 【中文】已信者增益信故

abhipretam abhipretam [Mvyt: 7120] 【中文】欲,想,欲想

abhiratiḥ śraddhādhimuktānām abhiratiḥ śraddhādhimuktānām [Mvyt: 381] 【中文】信者無不喜稅

abhirādhanā abhirādhanā [Mvyt: 2944] 【中文】令生怡悅,令現悅

abhirūpaḥ abhirūpaḥ [Mvyt: 5217] 【中文】形色端嚴

abhirūḍhaḥ abhirūḍhaḥ [Mvyt: 6948] 【中文】乘,住

abhisamayah abhisamayah [Mvyt: 1731] 【中文】現解,前解

abhisamayāntikaḥ abhisamayāntikaḥ [Mvyt: 6891] 【中文】現觀邊

abhisamayāntikaṃ kuśalamūlam abhisamayāntikaṃ kuśalamūlam [Mvyt: 1208] 【中文】現觀邊善根

abhisambadhyate abhisambadhyate [Mvyt: 6583] 【中文】和合,相合

abhisambudhyati (abhisambudhat abhisambudhyati (abhisambudhati) [Mvyt: 6907] 【中文】得證正覺

abhisamitāvī abhisamitāvī [Mvyt: 2884] 【中文】已現觀

abhisampratyayaḥ (abhisamayaḥ) abhisampratyayaḥ (abhisamayaḥ) [Mvyt: 2097] 【中文】深信解

abhisaṃbotsyate abhisaṃbotsyate [Mvyt: 6905] 【中文】當現等覺

分页:1 2 3 4 5 6 7 8 9 10 下一页 尾页