鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
akṣayo nāma samādhiḥ akṣayo nāma samādhiḥ [Mvyt: 547] 【中文】無盡三昧,無盡三摩地

akṣaḥ akṣaḥ [Mvyt: 5632] 【中文】車軸

akṣidardruḥ akṣidardruḥ [Mvyt: 8918] 【中文】眼瘡者

akṣipuruṣaḥ akṣipuruṣaḥ [Mvyt: 2815] 【中文】眼中人

akṣivivarcikaḥ (akṣivicarcikaḥ akṣivivarcikaḥ (akṣivicarcikaḥ) [Mvyt: 8917] 【中文】有花泡者,眼骨朵者

akṣiśantraḥ (akṣiśattraḥ) akṣiśantraḥ (akṣiśattraḥ) [Mvyt: 8916] 【中文】眼有痣,眼骨朵者

akṣiśālāḥ akṣiśālāḥ [Mvyt: 8915] 【中文】眼太大

akṣobhyaḥ akṣobhyaḥ [Mvyt: 8008] 【中文】阿閦婆

akṣobhyaḥ akṣobhyaḥ [Mvyt: 83] 【中文】阿閦佛,不動佛

akṣuṇṇavedhaḥ (akṣuṇavedhaḥ) akṣuṇṇavedhaḥ (akṣuṇavedhaḥ) [Mvyt: 4994] 【中文】不亂中

akṣuṇṇavyākaraṇam akṣuṇṇavyākaraṇam [Mvyt: 6463] 【中文】不損授記

akṣākṣaḥ akṣākṣaḥ [Mvyt: 8914] 【中文】眼太圓

alakṣaṇadharmaparāyaṇaḥ alakṣaṇadharmaparāyaṇaḥ [Mvyt: 353] 【中文】趣無相法

alam alam [Mvyt: 6518] 【中文】力,足,嚴

alam anena vivādena alam anena vivādena [Mvyt: 2793] 【中文】罷此爭,爭有何益

alaukikārthotpattiḥ alaukikārthotpattiḥ [Mvyt: 4511] 【中文】非世事生

alaṃkāraḥ alaṃkāraḥ [Mvyt: 6000] 【中文】莊嚴

alaṃkṛtaḥ kṣāntyā alaṃkṛtaḥ kṣāntyā [Mvyt: 375] 【中文】莊嚴忍辱

aliko nāgarājā aliko nāgarājā [Mvyt: 3275] 【中文】鷹龍王,殺龍王

aliptaḥ kāmaiḥ aliptaḥ kāmaiḥ [Mvyt: 394] 【中文】欲不能染

alobhaḥ kuśalamūlam alobhaḥ kuśalamūlam [Mvyt: 1936] 【中文】無貪善根

alohinī alohinī [Mvyt: 8929] 【中文】無月花

alokaḥ alokaḥ [Mvyt: 7869] 【中文】阿羅伽

alpakaraṇīyaḥ alpakaraṇīyaḥ [Mvyt: 2368] 【中文】所作少

alpakṛcchreṇa alpakṛcchreṇa [Mvyt: 6370] 【中文】不費力

alpakṛtyaḥ. alpakriyaḥ alpakṛtyaḥ. alpakriyaḥ [Mvyt: 2369] 【中文】事少,作事少

alpatamam alpatamam [Mvyt: 2695] 【中文】最小,太小

alpataram alpataram [Mvyt: 2694] 【中文】太小

alpaśabdaḥ alpaśabdaḥ [Mvyt: 8537] 【中文】少語言

alpaśrutaḥ alpaśrutaḥ [Mvyt: 2458] 【中文】寡聞

alpaḥ alpaḥ [Mvyt: 2693] 【中文】小

alpecchaḥ alpecchaḥ [Mvyt: 2370] 【中文】寡欲,少貪

alpeśākhyaḥ alpeśākhyaḥ [Mvyt: 6412] 【中文】少勢

alpābādhatā alpābādhatā [Mvyt: 6284] 【中文】少病

alpātaṅkatā alpātaṅkatā [Mvyt: 6285] 【中文】少惱

alābhaḥ alābhaḥ [Mvyt: 2343] 【中文】衰

alātacakram alātacakram [Mvyt: 2832] 【中文】旋火輪

alīnā alīnā [Mvyt: 491] 【中文】無染汙,無退縮

amalagarbhaḥ amalagarbhaḥ [Mvyt: 710] 【中文】無垢藏

amamam amamam [Mvyt: 7924] 【中文】啞摩摩

amamaḥ amamaḥ [Mvyt: 7795] 【中文】無我

amamāḥ sarvadharmāḥ amamāḥ sarvadharmāḥ [Mvyt: 162] 【中文】一切法無主宰

amantram (amanram) amantram (amanram) [Mvyt: 7880] 【中文】阿滿多羅

ambā ambā [Mvyt: 3925] 【中文】娘,母

ameyam ameyam [Mvyt: 7816] 【中文】不可量

ameyaparivartaḥ ameyaparivartaḥ [Mvyt: 7817] 【中文】不可量轉

amilaḥ (āmilaḥ) amilaḥ (āmilaḥ) [Mvyt: 9172] 【中文】犢毛大布

amitrakarma amitrakarma [Mvyt: 2726] 【中文】怨敵所作

amitram amitram [Mvyt: 2727] 【中文】不相合,不相友

amitābhaḥ amitābhaḥ [Mvyt: 85] 【中文】阿彌陀

amlaḥ amlaḥ [Mvyt: 5711] 【中文】酸

amoghadarśanaḥ amoghadarśanaḥ [Mvyt: 3332] 【中文】善愛見,見有義

amoghadarśī amoghadarśī [Mvyt: 717] 【中文】見益,見義

amoghakāyavāgmanaḥkarmāntābhiy amoghakāyavāgmanaḥkarmāntābhiyuktaḥ [Mvyt: 869] 【中文】精勤身語意業終有益,精勤身語意業終

amogharāṣṭrapiṇḍam paribhuṅkte amogharāṣṭrapiṇḍam paribhuṅkte [Mvyt: 2439] 【中文】國土施食不空食

amoghasiddhiḥ amoghasiddhiḥ [Mvyt: 86] 【中文】不空成就

amoghaḥ amoghaḥ [Mvyt: 1653] 【中文】不唐捐,不空過,有義

amohaḥ kuśalamūlam amohaḥ kuśalamūlam [Mvyt: 1938] 【中文】無痴善根

amukaḥ amukaḥ [Mvyt: 6471] 【中文】某甲

amuktam amuktam [Mvyt: 2667] 【中文】不解

分页:首页 1 2 3 4 5 6 7 8 9 10 上一页 下一页 尾页