鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
anuparipālayati anuparipālayati [Mvyt: 7386] 【中文】隨護

anupasampannasahasvapnaḥ anupasampannasahasvapnaḥ [Mvyt: 8478] 【中文】與未近圓人同宿

anuprajñāptiḥ anuprajñāptiḥ [Mvyt: 9214] 【中文】隨制

anupraskandya pātaḥ anupraskandya pātaḥ [Mvyt: 8437] 【中文】後入強臥

anuprāptasvakārthaḥ anuprāptasvakārthaḥ [Mvyt: 1086] 【中文】自獲己利,逮得己利

anupādāya āsravebhyaś cittāni anupādāya āsravebhyaś cittāni vimuktāni [Mvyt: 2538] 【中文】無取漏中心甚解脫

anupālambhaprekṣiṇaḥ anupālambhaprekṣiṇaḥ [Mvyt: 2427] 【中文】不尋彼過,不尋事

anupānapaṭṭakam (anupārapaṭṭak anupānapaṭṭakam (anupārapaṭṭakam, antupārapaṭṭakam) [Mvyt: 9030] 【中文】有底碗

anupāttamahābhūtahetukaḥ sattv anupāttamahābhūtahetukaḥ sattvākhyo 'sattvākhyo manojñāmanojñāśca [Mvyt: 1892] 【中文】無執受大種因有情名非有情名可意及非可意

anupūrvadaṃṣṭraḥ anupūrvadaṃṣṭraḥ [Mvyt: 325] 【中文】牙漸細

anupūrvagātraḥ anupūrvagātraḥ [Mvyt: 288] 【中文】身體相稱

anupūrvāṅguliḥ anupūrvāṅguliḥ [Mvyt: 273] 【中文】柔軟節骨不現

anurodhavirodhavipramuktaḥ (an anurodhavirodhavipramuktaḥ (ananurodhavirodhavipramuktaḥ) [Mvyt: 425] 【中文】無所親疎,離傲性

anurodhāpratirodho nāma samādh anurodhāpratirodho nāma samādhiḥ [Mvyt: 608] 【中文】滅憎愛三昧,離憎愛三摩地

anurādhā anurādhā [Mvyt: 3201] 【中文】房

anusahitaḥ anusahitaḥ [Mvyt: 2169] 【中文】相隨

anusaraṇam anusaraṇam [Mvyt: 5245] 【中文】跟隨

anusaṃdhiḥ anusaṃdhiḥ [Mvyt: 2176] 【中文】相合

anusmṛtyanuttaryam anusmṛtyanuttaryam [Mvyt: 1579] 【中文】念無上

anusrotogāmī anusrotogāmī [Mvyt: 2650] 【中文】順流,水順

anusyūtiḥ anusyūtiḥ [Mvyt: 7505] 【中文】隨連

anutkṣepāprakṣepaḥ anutkṣepāprakṣepaḥ [Mvyt: 6357] 【中文】未放,未舉

anutkṣiptacakṣuṣaḥ anutkṣiptacakṣuṣaḥ [Mvyt: 8538] 【中文】不高視

anutpannānāṃ kuśalānāṃ dharmāṇ anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya cchandaṃ janayati [Mvyt: 960] 【中文】未生善令生

anutpannānāṃ pāpakānām akuśalā anutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya cchandaṃ janayati [Mvyt: 958] 【中文】未生惡令不生

anutpādajñānam anutpādajñānam [Mvyt: 1243] 【中文】無生智

anuttamaḥ anuttamaḥ [Mvyt: 2514] 【中文】無增

anuttaraparyāyāḥ anuttaraparyāyāḥ [Mvyt: 2511] 【中文】無上異名

anuttaraḥ anuttaraḥ [Mvyt: 2512] 【中文】無比,無上

anuttaraḥ anuttaraḥ [Mvyt: 9] 【中文】無上士

anuttarāyāṃ samyaksambodhāv ab anuttarāyāṃ samyaksambodhāv abhisambuddhaḥ [Mvyt: 6355] 【中文】已覺無上正等覺

anuvartakam anuvartakam [Mvyt: 7244] 【中文】隨入

anuvartanam anuvartanam [Mvyt: 2173] 【中文】隨轉

anuvidhānam anuvidhānam [Mvyt: 7500] 【中文】隨入,隨轉,隨作

anuvidhīyamānaḥ anuvidhīyamānaḥ [Mvyt: 2425] 【中文】依分付聽隨順

anuvidhīye anuvidhīye [Mvyt: 8706] 【中文】隨作

anuvādaḥ anuvādaḥ [Mvyt: 7599] 【中文】順正論

anuvātaḥ anuvātaḥ [Mvyt: 2674] 【中文】順風,踐覆所

anuyātrikāḥ (anuprātrakaḥ) anuyātrikāḥ (anuprātrakaḥ) [Mvyt: 5105] 【中文】隨後,隨回

anuśamsā anuśamsā [Mvyt: 2626] 【中文】功德

anuśayaḥ anuśayaḥ [Mvyt: 2136] 【中文】隨眠

anuśerate anuśerate [Mvyt: 7440] 【中文】成滿

anuśikṣe anuśikṣe [Mvyt: 8705] 【中文】隨學

anuśāsanā anuśāsanā [Mvyt: 1439] 【中文】教誡

anuśāsanīprātihāryam anuśāsanīprātihāryam [Mvyt: 234] 【中文】記心輪

anuṣaṅgaḥ anuṣaṅgaḥ [Mvyt: 9323] 【中文】相連

anuṣṭhitaḥ anuṣṭhitaḥ [Mvyt: 2420] 【中文】特專意

anvarthaḥ anvarthaḥ [Mvyt: 6555] 【中文】順義

anvayajñānam anvayajñānam [Mvyt: 1236] 【中文】類智

anvayaḥ anvayaḥ [Mvyt: 4424] 【中文】隨行

anvesaṇā anvesaṇā [Mvyt: 7277] 【中文】隨尋

anveti anveti [Mvyt: 5118] 【中文】隨入

anvodahanam anvodahanam [Mvyt: 7474] 【中文】隨解

anvāhiṇḍayitvā anvāhiṇḍayitvā [Mvyt: 6942] 【中文】普遍已

anvāhiṇḍya (anvāhiṇḍu. andhahi anvāhiṇḍya (anvāhiṇḍu. andhahiṇḍya) [Mvyt: 5116] 【中文】圍繞而出,圍繞

anvākhyānam anvākhyānam [Mvyt: 4709] 【中文】隨演說

anyac ca anyac ca [Mvyt: 5414] 【中文】還有,別此

anyajātīyadṛṣṭāntopasaṃhāralak anyajātīyadṛṣṭāntopasaṃhāralakṣaṇam [Mvyt: 4414] 【中文】異類引喻相

anyatamānyatamaḥ anyatamānyatamaḥ [Mvyt: 6481] 【中文】不論那個

anyatarāsiddhaḥ anyatarāsiddhaḥ [Mvyt: 4494] 【中文】隨一不成

分页:首页 5 6 7 8 9 10 11 12 13 14 上一页 下一页 尾页