鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
antarvāsikaḥ antarvāsikaḥ [Mvyt: 3690] 【中文】內司,內尊管

antarābhavaḥ antarābhavaḥ [Mvyt: 7680] 【中文】中有

antarāpaṇaḥ (antarāpaṇam. anta antarāpaṇaḥ (antarāpaṇam. antarāpanam) [Mvyt: 5615] 【中文】村

antarāyikaddharmāḥ antarāyikaddharmāḥ [Mvyt: 9324] 【中文】障法

antarāyikadharmānanyathātvaniś antarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyam [Mvyt: 133] 【中文】說障法無畏

antarīkṣapradeśaḥ antarīkṣapradeśaḥ [Mvyt: 6402] 【中文】空方

antavān lokaḥ antavān lokaḥ [Mvyt: 4656] 【中文】世有邊

antavāṃścānantavāṃśca antavāṃścānantavāṃśca [Mvyt: 4659] 【中文】亦有邊亦無邊

antaśo hāsyaprekṣiṇyāpi antaśo hāsyaprekṣiṇyāpi [Mvyt: 6331] 【中文】下至觀笑談設喪命

antaḥkubjaḥ antaḥkubjaḥ [Mvyt: 8902] 【中文】駝背

antaḥpuram antaḥpuram [Mvyt: 3903] 【中文】後眷屬

antaḥpuraḥ antaḥpuraḥ [Mvyt: 3821] 【中文】內使

antaḥsīma (antaḥsīmā) antaḥsīma (antaḥsīmā) [Mvyt: 9276] 【中文】界內

antevasī (antavāsī) antevasī (antavāsī) [Mvyt: 8739] 【中文】侍者,弟子

antimamātṛgrāmabhāvaḥ antimamātṛgrāmabhāvaḥ [Mvyt: 6864] 【中文】為女身終

antraguṇaḥ antraguṇaḥ [Mvyt: 4025] 【中文】肛

antram antram [Mvyt: 4024] 【中文】腸

antād avanamati antād avanamati [Mvyt: 3027] 【中文】地邊下

antād unnamati antād unnamati [Mvyt: 3030] 【中文】地邊高

anubandhaḥ anubandhaḥ [Mvyt: 2179] 【中文】隨轉

anubhavati anubhavati [Mvyt: 7486] 【中文】嚐

anubhāvaḥ anubhāvaḥ [Mvyt: 5153] 【中文】勢,順

anubhūtiḥ anubhūtiḥ [Mvyt: 7485] 【中文】覺味,覺

anucitam anucitam [Mvyt: 7584] 【中文】非長,非熟,非長熟

anudharmapraticārī anudharmapraticārī [Mvyt: 1123] 【中文】行隨順法,行隨順共法

anugamaḥ anugamaḥ [Mvyt: 1168] 【中文】隨

anugantavyam anugantavyam [Mvyt: 7463] 【中文】應隨了悟

anugataḥ anugataḥ [Mvyt: 2181] 【中文】隨入,或隨順,隨去,相隨

anugaṃtavyam anugaṃtavyam [Mvyt: 5337] 【中文】隨事,曉事,隨行,知行路事

anuguṇyam anuguṇyam [Mvyt: 2673] 【中文】隨順合

anujātaḥ anujātaḥ [Mvyt: 7407] 【中文】順生,隨生

anukampām upādāya anukampām upādāya [Mvyt: 5158] 【中文】哀憫故,慈憫,慈悲故,慈

anukaromi anukaromi [Mvyt: 8707] 【中文】隨持

anukramaḥ anukramaḥ [Mvyt: 2004] 【中文】次第,分次第

anukūlapratikūlādayaḥ anukūlapratikūlādayaḥ [Mvyt: 2645] 【中文】順不順等

anukūlaḥ anukūlaḥ [Mvyt: 2646] 【中文】順

anulomaḥ anulomaḥ [Mvyt: 2649] 【中文】順流行

anumeye sattvam (anumeghe satt anumeye sattvam (anumeghe sattvam) [Mvyt: 4449] 【中文】所量有性

anumānam anumānam [Mvyt: 4420] 【中文】比量

anunayaḥ anunayaḥ [Mvyt: 2131] 【中文】隨貪

anunayāsaṃdhukṣaṇatā (anunayās anunayāsaṃdhukṣaṇatā (anunayāsaṃpṛkṣaṇatā) [Mvyt: 2594] 【中文】未育,隨貪

an unnato 'navanataḥ an unnato 'navanataḥ [Mvyt: 6394] 【中文】未下,不下,不高不下,未滿,不滿

anunnatā anunnatā [Mvyt: 486] 【中文】不高,不滿足

anupadiṣṭadhyānāḥ anupadiṣṭadhyānāḥ [Mvyt: 791] 【中文】靜慮不隨他教

anupadiṣṭadānāḥ anupadiṣṭadānāḥ [Mvyt: 787] 【中文】行施不隨他教

anupadiṣṭakṣāntayaḥ anupadiṣṭakṣāntayaḥ [Mvyt: 789] 【中文】修忍不隨他教

anupadiṣṭa prajñāḥ anupadiṣṭa prajñāḥ [Mvyt: 792] 【中文】般若不隨他教

anupadiṣṭavīryāḥ anupadiṣṭavīryāḥ [Mvyt: 790] 【中文】精進不隨他教

anupadiṣṭaśīlāḥ anupadiṣṭaśīlāḥ [Mvyt: 788] 【中文】持戒不隨他教

anupahatakarṇendriyaḥ anupahatakarṇendriyaḥ [Mvyt: 338] 【中文】耳根平均

anupahatam anupahatam [Mvyt: 7354] 【中文】不衰

anupahatamatiḥ anupahatamatiḥ [Mvyt: 720] 【中文】不失志,不失慧

anupalabdhi (anupalabdhihetuḥ) anupalabdhi (anupalabdhihetuḥ) [Mvyt: 4461] 【中文】不得因

anupalambhayogena bhāvayati anupalambhayogena bhāvayati [Mvyt: 971] 【中文】以無緣聚修習,無緣聚以觀想

anupalambhaśūnyatā anupalambhaśūnyatā [Mvyt: 948] 【中文】不可得空

anupaliptaḥ anupaliptaḥ [Mvyt: 687] 【中文】無染

anupalipto lokadharmaiḥ anupalipto lokadharmaiḥ [Mvyt: 873] 【中文】世法不染

anupalipto rūpaiḥ anupalipto rūpaiḥ [Mvyt: 395] 【中文】色不能著,色不能染

anupamaḥ anupamaḥ [Mvyt: 68] 【中文】無比

anuparataḥ (anuparatākuntaṃ) anuparataḥ (anuparatākuntaṃ) [Mvyt: 7300] 【中文】不失

分页:首页 4 5 6 7 8 9 10 11 12 13 上一页 下一页 尾页