鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti / adhyātmam arūpasaṃjñī bahirdhā adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakapuṣpaṃ sampannaṃ vā vārāṇaseyaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam evam [Mvyt: 1522] 【中文】內無色想觀外色少若好若惡於彼諸色勝知勝見有如是想是第三勝處

上一个 查看全部 下一个

adhyātmam arūpasaṃjñī bahirdhā adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakapuṣpaṃ sampannaṃ vā vārāṇaseyaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam evam [Mvyt: 1522] 【中文】內無色想觀外色少若好若惡於彼諸色勝知勝見有如是想是第三勝處

【梵文】अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि तद्यथा उमकपुष्पं सम्पन्नं वा वाराणसेयं वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासमेवमेवाध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि निलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि इदं तृतीयमभिभ्वायतनम्

【藏文】ནང་གཟུགས་མེད་པར་འདུ་ཤེས་པས་ཕྱི་རོལ་གྱི་གཟུགས་སྔོན་པོ་ཁ་དོག་སྔོན་པོ་སྔོན་པོ་ལྟ་བུར་སྟོན་པ་འོད་སྔོན་པོ་འབྱུང་བ་རྣམས་ལ་ལྟ་སྟེ་དཔེར་ན་ཟར་མའི་མེ་ཏོག་གམ་ཡུལ་བཱ་རཱ་ཎ་སེའི་རས་ཕུན་སུམ་ཚོགས་པ་ཁ་དོག་སྔོན་པོ་སྔོན་པོ་ལྟ་བུར་སྟོན་པ་འོད་སྔོན་པོ་འབྱུང་བ་དེ་བཞིན་དུ་ནང་གཟུགས་མེད་པར་འདུ་ཤེས་པས་ཕྱི་རོལ་གྱི་གཟུགས་སྔོན་པོ་ཁ་དོག་སྔོན་པོ་སྔོན་པོ་ལྟ་བུར་སྟོན་པ་འོད་སྔོན་པོ་འབྱུང་བ་རྣམས་ལ་ལྟ་བ་འདི་ནི་ཟིལ་གྱིས་གནོང་པའི་སྐྱེ་མཆེད་གསུམ་པའོ་

【梵文转写】adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakapuṣpaṃ sampannaṃ vā vārāṇaseyaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam evam evādhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nilavarṇāni nīlanidarśanāni nīlanirbhāsāni idaṃ tṛtīyam abhibhvāyatanam

【藏文转写】nang gzugs med par 'du shes pas phyi rol gyi gzugs sngon po kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba rnams la lta ste dper na zar ma'i me tog gam yul bā rā ṇa se'i ras phun sum tshogs pa kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba de bzhin du nang gzugs med par 'du shes pas phyi rol gyi gzugs sngon po kha dog sngon po sngon po lta bur ston pa 'od sngon po 'byung ba rnams la lta ba 'di ni zil gyis gnong pa'i skye mched gsum pa'o