鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
anavamardanīyo balaiḥ anavamardanīyo balaiḥ [Mvyt: 383] 【中文】力不能踐

anavanatā anavanatā [Mvyt: 487] 【中文】不下,不低

anavarāgraśūnyatā anavarāgraśūnyatā [Mvyt: 943] 【中文】無際空,無始空

anavasthāprasaṅgaḥ anavasthāprasaṅgaḥ [Mvyt: 4722] 【中文】無窮之失

anavataptanāgarājaparipṛcchā anavataptanāgarājaparipṛcchā [Mvyt: 1389] 【中文】阿耨達龍王經

anavatapto nāgarājā anavatapto nāgarājā [Mvyt: 3239] 【中文】無熱龍王,阿那婆達多

anayā anayā [Mvyt: 5481] 【中文】此

anaṅgajit anaṅgajit [Mvyt: 45] 【中文】調無形

anaṅgaṇam anaṅgaṇam [Mvyt: 2607] 【中文】無煩惱

anaṅguliḥ anaṅguliḥ [Mvyt: 8906] 【中文】無指者

anaṇḍakaḥ anaṇḍakaḥ [Mvyt: 8871] 【中文】無卵,無莖

andhakāraḥ andhakāraḥ [Mvyt: 1876] 【中文】暗

andhalaḥ andhalaḥ [Mvyt: 8873] 【中文】瞽者

anekam anekam [Mvyt: 5073] 【中文】頻,多

anekavidham ṛddhiviṣayaṃ praty anekavidham ṛddhiviṣayaṃ pratyanubhavati [Mvyt: 215] 【中文】神變多端

anelā anelā [Mvyt: 454] 【中文】無劣,不能

anena anena [Mvyt: 5480] 【中文】以彼,彼

aneḍakam aneḍakam [Mvyt: 5729] 【中文】生蜜,熬蜜

anidarśanaḥ anidarśanaḥ [Mvyt: 2921] 【中文】無可指示,無指示

aniketacārī nāma samādhiḥ aniketacārī nāma samādhiḥ [Mvyt: 577] 【中文】無處行三昧,無相行三摩地

aniketasthito nāma samādhiḥ aniketasthito nāma samādhiḥ [Mvyt: 538] 【中文】無相依三摩地

aniketaḥ (anaketaḥ) aniketaḥ (anaketaḥ) [Mvyt: 7214] 【中文】無處

aniketāḥ sarvadharmāḥ aniketāḥ sarvadharmāḥ [Mvyt: 160] 【中文】一切法無礙

anikṣiptadhuraḥ anikṣiptadhuraḥ [Mvyt: 719] 【中文】不棄精進

anilambhaniketanirato nāma sam anilambhaniketanirato nāma samādhiḥ [Mvyt: 619] 【中文】無巢穴無標幟無愛樂三摩地

anilaḥ anilaḥ [Mvyt: 7404] 【中文】風

animittam animittam [Mvyt: 1543] 【中文】無相門

animittavihārī animittavihārī [Mvyt: 819] 【中文】住於無相

animittāḥ sarvadharmāḥ animittāḥ sarvadharmāḥ [Mvyt: 176] 【中文】一切法無相

animiṣaḥ animiṣaḥ [Mvyt: 6656] 【中文】不合目

animiṣo nāma samādhiḥ animiṣo nāma samādhiḥ [Mvyt: 537] 【中文】不眴三摩地

aninditā aninditā [Mvyt: 500] 【中文】無譏毀,不欺

[a]nirdhāraṇam [a]nirdhāraṇam [Mvyt: 6567] 【中文】相分別

aniruddhaḥ aniruddhaḥ [Mvyt: 3608] 【中文】不滅

aniruddhaḥ aniruddhaḥ [Mvyt: 1038] 【中文】阿那律,阿泥律陀

anirākṛto dhyāyī anirākṛto dhyāyī [Mvyt: 2436] 【中文】思不捨

anityam anityam [Mvyt: 1191] 【中文】無常

anityatā anityatā [Mvyt: 1995] 【中文】無常

anivṛtāvyākṛtāḥ anivṛtāvyākṛtāḥ [Mvyt: 6890] 【中文】無覆無記

aniyatagotraḥ aniyatagotraḥ [Mvyt: 1264] 【中文】不定種,不定性

aniyatarāśiḥ aniyatarāśiḥ [Mvyt: 1739] 【中文】不定聚

aniyatavedanīyam aniyatavedanīyam [Mvyt: 2312] 【中文】順不定受

aniñjyo nāma samādhiḥ aniñjyo nāma samādhiḥ [Mvyt: 554] 【中文】無動三摩地

aniśritaḥ aniśritaḥ [Mvyt: 2352] 【中文】不倚,不住

aniṣṭaḥ aniṣṭaḥ [Mvyt: 6577] 【中文】非可愛

annam annam [Mvyt: 5689] 【中文】喫物,食,喫食

annam annārthibhyaḥ annam annārthibhyaḥ [Mvyt: 2858] 【中文】饑者與之食

anoṣṭhakaḥ anoṣṭhakaḥ [Mvyt: 8777] 【中文】無唇者

antagrāhadṛṣṭiḥ antagrāhadṛṣṭiḥ [Mvyt: 1956] 【中文】邊執見

antapālaḥ antapālaḥ [Mvyt: 3706] 【中文】哨者,守哨

antarakalpaḥ antarakalpaḥ [Mvyt: 8281] 【中文】中間劫

antardhānam antardhānam [Mvyt: 2572] 【中文】不現,滅

antardhānaṃ gataḥ antardhānaṃ gataḥ [Mvyt: 5340] 【中文】不現

antarjanaḥ antarjanaḥ [Mvyt: 3916] 【中文】家人

antarmukhapravṛttam (antamukha antarmukhapravṛttam (antamukhapravṛtum) [Mvyt: 6735] 【中文】裏觀

antaroddānam antaroddānam [Mvyt: 1475] 【中文】中間攝頌

antarpūtyavasrutaḥ (antapūti a antarpūtyavasrutaḥ (antapūti avaśrutaḥ) [Mvyt: 9138] 【中文】內膿漏於外

antarvarṣā (antarvārṣā) antarvarṣā (antarvārṣā) [Mvyt: 9424] 【中文】夏內

antarviśālaḥ antarviśālaḥ [Mvyt: 9342] 【中文】內寬

antarvāsaḥ antarvāsaḥ [Mvyt: 8935] 【中文】安呾婆娑,五條衣

分页:首页 3 4 5 6 7 8 9 10 11 12 上一页 下一页 尾页