鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti / adhyātman arūpasaṃjñī bahirdhā adhyātman arūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṃ saṃpannam vā vārāṇaseyaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsa [Mvyt: 1523] 【中文】內無色想觀外色多若好若惡於彼諸色勝知勝見有如是想是第四勝處

上一个 查看全部 下一个

adhyātman arūpasaṃjñī bahirdhā adhyātman arūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṃ saṃpannam vā vārāṇaseyaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsa [Mvyt: 1523] 【中文】內無色想觀外色多若好若惡於彼諸色勝知勝見有如是想是第四勝處

【梵文】अध्यात्मनरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि तद्यथा कर्णिकारपुष्पं संपन्नम्वा वाराणसेयं वस्त्रं पीतं पीतवर्णं पीतनिदर्शनं पीतनिर्भासमेवमेवाध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीत वर्णानि पीतनिदर्शनानि पीतनिर्भासानि इदं चतुर्थमभिभ्वायनम्

【藏文】ནང་གཟུགས་མེད་པའི་འདུ་ཤེས་པས་ཕྱི་རོལ་གྱི་གཟུགས་སེར་པོ་ཁ་དོག་སེར་པོ་སེར་པོ་ལྟ་བུར་སྟོན་པ་འོད་སེར་པོ་འབྱུང་བ་རྣམས་ལ་ལྟ་སྟེ་དཔེར་ན་དོང་ཀའི་མེ་ཏོག་གམ་ཡུལ་བཱ་རཱ་ཎ་སེའི་རས་ཕུན་སུམ་ཚོགས་པ་སེར་པོ་ཁ་དོག་སེར་པོ་སེར་པོ་ལྟ་བུར་སྟོན་པ་འོད་སེར་པོ་འབྱུང་བ་དེ་བཞིན་དུ་ནང་གཟུགས་མེད་པའི་འདུ་ཤེས་པས་ཕྱི་རོལ་གྱི་གཟུགས་སེར་པོ་ཁ་དོག་སེར་པོ་སེར་པོ་ལྟ་བུར་སྟོན་པ་འོད་སེར་པོ་འབྱུང་བ་རྣམས་ལ་ལྟ་བ་འདི་ནི་ཟིལ་གྱིས་གནོན་པའི་སྐྱེ་མཆེད་བཞི་པའོ་

【梵文转写】adhyātman arūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṃ saṃpannam vā vārāṇaseyaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsam evam evādhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati pīta varṇāni pītanidarśanāni pītanirbhāsāni idaṃ caturtham abhibhvāyanam

【藏文转写】nang gzugs med pa'i 'du shes pas phyi rol gyi gzugs ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba rnams la lta ste dper na dong ka'i me tog gam yul bā rā ṇa se'i ras phun sum tshogs pa ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba de bzhin du nang gzugs med pa'i 'du shes pas phyi rol gyi gzugs ser po kha dog ser po ser po lta bur ston pa 'od ser po 'byung ba rnams la lta ba 'di ni zil gyis gnon pa'i skye mched bzhi pa'o