鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
acyutaśīlaḥ acyutaśīlaḥ [Mvyt: 880] 【中文】戒無失

acyuto nāgarājā acyuto nāgarājā [Mvyt: 3292] 【中文】平等龍王

acyutābhijñaḥ acyutābhijñaḥ [Mvyt: 841] 【中文】神通不失

acyutānutpannāḥ sarvadharmāḥ acyutānutpannāḥ sarvadharmāḥ [Mvyt: 166] 【中文】一切法無生無滅

adabhraḥ adabhraḥ [Mvyt: 2707] 【中文】不小,不少

adantaḥ adantaḥ [Mvyt: 8865] 【中文】無齒

adattasya pañcamāṣakādeḥ (adat adattasya pañcamāṣakādeḥ (adattasya pañcamāṣakāde) [Mvyt: 9228] 【中文】不與五磨沙等

adattādānam adattādānam [Mvyt: 8365] 【中文】不與取

adattādānaviratiḥ adattādānaviratiḥ [Mvyt: 8694] 【中文】離不與取,不偷盜

adattādānād viratiḥ adattādānād viratiḥ [Mvyt: 1688] 【中文】離不與取,不盜

adbhūtadharmaḥ adbhūtadharmaḥ [Mvyt: 1277] 【中文】希法

adbhūtam adbhūtam [Mvyt: 7164] 【中文】希有

adevamātṛkaḥ adevamātṛkaḥ [Mvyt: 5297] 【中文】晚田

adeśasthaḥ adeśasthaḥ [Mvyt: 6693] 【中文】不住隅

adharaḥ adharaḥ [Mvyt: 6927] 【中文】下

adharmakāmaḥ adharmakāmaḥ [Mvyt: 2463] 【中文】欲非法

adharmaḥ adharmaḥ [Mvyt: 4617] 【中文】非法

adhaḥ adhaḥ [Mvyt: 8336] 【中文】下

adhaḥkāyāc chītalā vāridhārāḥ adhaḥkāyāc chītalā vāridhārāḥ syandante [Mvyt: 214] 【中文】身下出水

adhaḥśayyā adhaḥśayyā [Mvyt: 6929] 【中文】臥道

adhicittam adhicittam [Mvyt: 931] 【中文】定

adhikaraṇam adhikaraṇam [Mvyt: 9410] 【中文】爭

adhikaraṇavastu adhikaraṇavastu [Mvyt: 9115] 【中文】諍事

adhikaraṇaśamathā adhikaraṇaśamathā [Mvyt: 8630] 【中文】七滅諍法

adhikāraḥ adhikāraḥ [Mvyt: 7633] 【中文】主權,監督

adhimokṣaḥ adhimokṣaḥ [Mvyt: 1929] 【中文】勝解,敬

adhimukticaryābhūmināmāni adhimukticaryābhūmināmāni [Mvyt: 896] 【中文】信解行地名目

adhimukticaryābhūmiḥ adhimukticaryābhūmiḥ [Mvyt: 897] 【中文】念行地

adhimuktivaśitā adhimuktivaśitā [Mvyt: 776] 【中文】信解自在

adhimānaḥ adhimānaḥ [Mvyt: 1947] 【中文】過慢,增上慢

adhimātram adhimātram [Mvyt: 2657] 【中文】極,甚,大極

adhipatiphalam adhipatiphalam [Mvyt: 2273] 【中文】增上果,主果

adhipatipratyayaḥ adhipatipratyayaḥ [Mvyt: 2270] 【中文】增上緣,主緣

adhiprajñā adhiprajñā [Mvyt: 932] 【中文】慧

adhivacanam adhivacanam [Mvyt: 6333] 【中文】名號

adhivacanapraveśo nāma samādhi adhivacanapraveśo nāma samādhiḥ [Mvyt: 523] 【中文】釋名字三昧,入一切名字決定三摩地

adhivāsanam adhivāsanam [Mvyt: 9381] 【中文】宜者,須者

adhiśīlam adhiśīlam [Mvyt: 930] 【中文】戒

adhiṣṭhānam adhiṣṭhānam [Mvyt: 4264] 【中文】加持,攝授

adhiṣṭhānam adhiṣṭhānam [Mvyt: 5591] 【中文】欄杆台座

adhomukhaḥ adhomukhaḥ [Mvyt: 7125] 【中文】低頭

adhunā adhunā [Mvyt: 8297] 【中文】如是,今,今時

adhvagataḥ adhvagataḥ [Mvyt: 7658] 【中文】過時

adhvorṇoḍhiḥ (adhvaurṇaḍhi) adhvorṇoḍhiḥ (adhvaurṇaḍhi) [Mvyt: 8401] 【中文】道中持羊毛,道中用絨

adhvā (adhvan) adhvā (adhvan) [Mvyt: 5334] 【中文】跋,道路

adhyahanam adhyahanam [Mvyt: 5068] 【中文】念誦

adhyaksaḥ adhyaksaḥ [Mvyt: 3687] 【中文】眼目

adhyardham adhyardham [Mvyt: 8170] 【中文】一個半

adhyavasitaḥ (adhi+ava+-/so+ta adhyavasitaḥ (adhi+ava+-/so+ta) [Mvyt: 2196] 【中文】太貪,具增上貪

adhyavasānam adhyavasānam [Mvyt: 2198] 【中文】太淫,加貪愛

adhyavasānam āpannaḥ adhyavasānam āpannaḥ [Mvyt: 2197] 【中文】太至貪,轉增貪

adhyuṣṭaḥ. (ardhuṣṭaḥ) adhyuṣṭaḥ. (ardhuṣṭaḥ) [Mvyt: 8172] 【中文】三個半

adhyālambanam adhyālambanam [Mvyt: 6991] 【中文】增上所緣

adhyālambate adhyālambate [Mvyt: 6922] 【中文】大影下

[a] dhyāmīkaraṇam [a] dhyāmīkaraṇam [Mvyt: 6624] 【中文】昧了,令暗

adhyāpanam (adhyāyanam. adhyāy adhyāpanam (adhyāyanam. adhyāyinam. aghyanam) [Mvyt: 5069] 【中文】令念誦,出言

adhyāpayām āsa adhyāpayām āsa [Mvyt: 6377] 【中文】令學,令誦

adhyāsitaḥ adhyāsitaḥ [Mvyt: 7512] 【中文】住,具住

adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatā [Mvyt: 936] 【中文】內外空

adhyātmam arūpasaṃjñī bahirdhā adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati avadātāni avadātavarṇāni avadātanirbhāsāni tadyathā uśanastārakāvarṇa (kāyāvarṇa)avadāta avadātavarṇa avadātanidarśana avadātanirbhāsaḥ evam evādhyātmam arūpasaṃj [Mvyt: 1525] 【中文】內無色想觀外諸色若黃黃顯黃現黃光猶如羯尼迦花或如婆羅痆斯深染黃衣若黃黃顯黃現黃光內無色想觀外諸色若黃黃顯黃現黃光亦復如是於彼諸色勝知勝見有如是想是第六勝處

分页:首页 1 2 3 4 5 6 7 8 9 10 上一页 下一页 尾页