鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
aikāntikaḥ aikāntikaḥ [Mvyt: 7587] 【中文】決定,一向

aikāsanikaḥ aikāsanikaḥ [Mvyt: 1132] 【中文】受一食法

aindrī aindrī [Mvyt: 8342] 【中文】東

aineyajaṅghaḥ aineyajaṅghaḥ [Mvyt: 267] 【中文】腨如鹿王相

airāvaṇahastī(airāvaṇahastin) airāvaṇahastī(airāvaṇahastin) [Mvyt: 4770] 【中文】大象

airāvaṇaḥ airāvaṇaḥ [Mvyt: 3354] 【中文】持地,守地子

aitihyam aitihyam [Mvyt: 4637] 【中文】傳承,口傳,稱揚如是所有者

aiśānī aiśānī [Mvyt: 8338] 【中文】東北

ajapadakadaṇḍaḥ (ajapadakakaṇḍ ajapadakadaṇḍaḥ (ajapadakakaṇḍaḥ) [Mvyt: 9045] 【中文】鑷子

ajasram ajasram [Mvyt: 2180] 【中文】不斷轉運

ajaśālā ajaśālā [Mvyt: 5613] 【中文】羊圈

ajaḥ ajaḥ [Mvyt: 4826] 【中文】山羊

ajeyo nāma samādhiḥ ajeyo nāma samādhiḥ [Mvyt: 548] 【中文】不敗三摩地

ajinam ajinam [Mvyt: 6994] 【中文】人皮

ajitakeśakambalaḥ ajitakeśakambalaḥ [Mvyt: 3548] 【中文】阿耆多翅舍欽婆羅,具勝髮

ajitaṃ jayati ajitaṃ jayati [Mvyt: 3634] 【中文】未降令降

ajoḍaḥ ajoḍaḥ [Mvyt: 8857] 【中文】無頦

ajñāpakaḥ (ajñāpakam) ajñāpakaḥ (ajñāpakam) [Mvyt: 9268] 【中文】不令得知,非知

ajājī (ajaji) ajājī (ajaji) [Mvyt: 5800] 【中文】小回香

ajājīpuṣpam (ajijipuṣpam) ajājīpuṣpam (ajijipuṣpam) [Mvyt: 6216] 【中文】回香花

ajātaśatrukaukṛtyavinodanaḥ ajātaśatrukaukṛtyavinodanaḥ [Mvyt: 1358] 【中文】阿闍世王經

ajātāḥ sarvadharmāḥ ajātāḥ sarvadharmāḥ [Mvyt: 165] 【中文】一切法無種姓

akalmāṣam akalmāṣam [Mvyt: 1623] 【中文】不間斷

akampyacittaḥ akampyacittaḥ [Mvyt: 5198] 【中文】心無遮

akampyaḥ akampyaḥ [Mvyt: 739] 【中文】不捨,不動

akaniṣṭhāḥ akaniṣṭhāḥ [Mvyt: 3106] 【中文】色究竟天

akaraṇīyam akaraṇīyam [Mvyt: 7206] 【中文】非事

akarkaśā akarkaśā [Mvyt: 457] 【中文】無澁,不粗俗

akarmārakṛt akarmārakṛt [Mvyt: 6943] 【中文】無作

akarṇaḥ akarṇaḥ [Mvyt: 8831] 【中文】無耳者

akasmāt akasmāt [Mvyt: 6667] 【中文】忽然

akeśakaḥ akeśakaḥ [Mvyt: 8806] 【中文】無髮

[a] khambhīrapatiḥ [a] khambhīrapatiḥ [Mvyt: 3702] 【中文】司賞

akhaṇḍam akhaṇḍam [Mvyt: 1621] 【中文】不衰

akisaralābhī (akṛcchralābhin) akisaralābhī (akṛcchralābhin) [Mvyt: 2433] 【中文】不廢力而得,非平常之得,不聚得非足

akiṃcitsamarthaḥ akiṃcitsamarthaḥ [Mvyt: 6686] 【中文】悉不能

akliṣṭamanaḥ akliṣṭamanaḥ [Mvyt: 2020] 【中文】無染汙識

akuthitam akuthitam [Mvyt: 7526] 【中文】不毀,不腐,不壞

akālabhojanam akālabhojanam [Mvyt: 8459] 【中文】食非時

akālacaryā akālacaryā [Mvyt: 8506] 【中文】非時行

akṛcchralābhī akṛcchralābhī [Mvyt: 2432] 【中文】得不難

akṛtaniriktikhādanam akṛtaniriktikhādanam [Mvyt: 8456] 【中文】不作餘法食

akṛtaniriktipravāraṇam akṛtaniriktipravāraṇam [Mvyt: 8457] 【中文】不作餘法食

akṛtābhyāgamaḥ akṛtābhyāgamaḥ [Mvyt: 7529] 【中文】不近

akṛṣṭoptā taṇḍulaphalaśālīḥ (a akṛṣṭoptā taṇḍulaphalaśālīḥ (akṛṣṭoptā taṇḍulaphalaśālam) [Mvyt: 5310] 【中文】非耕種香稻自生

akṣadhūrtaḥ akṣadhūrtaḥ [Mvyt: 2482] 【中文】賭博者

akṣakrīḍaḥ akṣakrīḍaḥ [Mvyt: 7345] 【中文】骰子戲

akṣamātrābhir dhārābhiḥ akṣamātrābhir dhārābhiḥ [Mvyt: 7151] 【中文】雨滴如車軸量

akṣapādaḥ akṣapādaḥ [Mvyt: 3466] 【中文】足眼,具足眼

akṣaram akṣaram [Mvyt: 2014] 【中文】字

akṣarāpagato nāma samādhiḥ akṣarāpagato nāma samādhiḥ [Mvyt: 572] 【中文】離字三昧,離文字相三摩地

akṣatam akṣatam [Mvyt: 7355] 【中文】不傷

akṣayajñānam. kṣayajñānam akṣayajñānam. kṣayajñānam [Mvyt: 1242] 【中文】盡智

akṣayakaraṇḍo(akṣayakaraṇḍako) akṣayakaraṇḍo(akṣayakaraṇḍako) nāma samādhiḥ [Mvyt: 603] 【中文】無盡篋相三摩地

akṣayakaraṇḍā akṣayakaraṇḍā [Mvyt: 750] 【中文】無盡篋,嚴無盡

akṣayam akṣayam [Mvyt: 7922] 【中文】阿差耶

akṣayamatinirdeśaḥ akṣayamatinirdeśaḥ [Mvyt: 1344] 【中文】無盡意菩薩經,阿差末經,無盡慧經

akṣayamatiparipṛcchā akṣayamatiparipṛcchā [Mvyt: 1400] 【中文】無盡意菩薩經

akṣayamatiḥ akṣayamatiḥ [Mvyt: 702] 【中文】無盡意,無盡慧

akṣayaḥ (akṣeyaḥ) akṣayaḥ (akṣeyaḥ) [Mvyt: 7793] 【中文】無盡

分页:首页 1 2 3 4 5 6 7 8 9 10 上一页 下一页 尾页