鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
anyathā bhāgīyaḥ anyathā bhāgīyaḥ [Mvyt: 9402] 【中文】別分,別家

anyathātvam anyathātvam [Mvyt: 2011] 【中文】異性

anyatra anyatra [Mvyt: 5452] 【中文】於外,如是他處

anyatra anyatra [Mvyt: 7074] 【中文】有餘,除

anye ca mahaujaskā bodhisattvā anye ca mahaujaskā bodhisattvāḥ [Mvyt: 727] 【中文】具大威菩薩有威者全然,菩薩具大威勢

anyo jīvo 'nyaccharīram anyo jīvo 'nyaccharīram [Mvyt: 4666] 【中文】命者異身

anyonyavivādasaṃgṛhīto vatāyaṃ anyonyavivādasaṃgṛhīto vatāyaṃ lokasaṃniveśo vyapādakhiladveṣapratipanna iti saṃpaśyan [Mvyt: 178] 【中文】世間有情所共集會互相諍訟起貪瞋等一切過失如來觀已

anyākāram anyākāram [Mvyt: 4475] 【中文】別相

anyāpohaḥ śabdārthaḥ anyāpohaḥ śabdārthaḥ [Mvyt: 4507] 【中文】離餘

anābhogabuddhakāryāpratiprasra anābhogabuddhakāryāpratiprasrabdhaḥ [Mvyt: 411] 【中文】佛行默成相續

anābhāsaḥ anābhāsaḥ [Mvyt: 6654] 【中文】不現

anācchedyapratibhānaḥ anācchedyapratibhānaḥ [Mvyt: 851] 【中文】辯才久遠

anādaravṛttam anādaravṛttam [Mvyt: 8504] 【中文】不敬形,不敬禮

anādheyātiśayaḥ anādheyātiśayaḥ [Mvyt: 4454] 【中文】不可轉,不中轉

anāgamyam anāgamyam [Mvyt: 1483] 【中文】未至

anāgatakālaḥ anāgatakālaḥ [Mvyt: 8315] 【中文】未來時

anāgate 'dhvany asaṅgam aprati anāgate 'dhvany asaṅgam apratihataṃ jñānadarśanaṃ pravartate [Mvyt: 152] 【中文】智慧知未來世無礙

anāgatikāḥ sarvadharmāḥ anāgatikāḥ sarvadharmāḥ [Mvyt: 171] 【中文】一切法無來

anāgāmipratipannakaḥ anāgāmipratipannakaḥ [Mvyt: 5135] 【中文】不還向

anāgāmī anāgāmī [Mvyt: 5136] 【中文】不還

anāgāmī (anāgāmin) anāgāmī (anāgāmin) [Mvyt: 1014] 【中文】不還,阿那含,不來

anājñātam ājñāsyāmīndriyam anājñātam ājñāsyāmīndriyam [Mvyt: 2078] 【中文】未知當知根

anālayāḥ sarvadharmāḥ anālayāḥ sarvadharmāḥ [Mvyt: 161] 【中文】一切法無含藏

anāmikā anāmikā [Mvyt: 3980] 【中文】無明指,無名指

anāpattiḥ anāpattiḥ [Mvyt: 9241] 【中文】無犯

anārataḥ anārataḥ [Mvyt: 7297] 【中文】不捨

anāsaḥ anāsaḥ [Mvyt: 8848] 【中文】無鼻

anāsravajñānam anāsravajñānam [Mvyt: 7388] 【中文】無漏智

anāthapiṇḍadasyārāmaḥ anāthapiṇḍadasyārāmaḥ [Mvyt: 4111] 【中文】給孤獨園

anātmakam anātmakam [Mvyt: 1193] 【中文】無我

anāvaraṇagatiṃ gataḥ anāvaraṇagatiṃ gataḥ [Mvyt: 356] 【中文】到無障處

anāvilasaṃkalpaḥ anāvilasaṃkalpaḥ [Mvyt: 434] 【中文】了諸妄想濁,了諸無濁

anāvilaḥ anāvilaḥ [Mvyt: 7296] 【中文】無濁

anāśravaḥ (anāsravaḥ) anāśravaḥ (anāsravaḥ) [Mvyt: 2189] 【中文】無漏

anāśvastān sattvān āśvāsayema anāśvastān sattvān āśvāsayema [Mvyt: 6995] 【中文】有情未安息者令安息

anūpaḥ anūpaḥ [Mvyt: 5295] 【中文】糞田

anūpaḥ (ānūpaḥ. anupaḥ) anūpaḥ (ānūpaḥ. anupaḥ) [Mvyt: 7696] 【中文】濕

apabhraṃśaḥ apabhraṃśaḥ [Mvyt: 4719] 【中文】字言別

apacayaḥ apacayaḥ [Mvyt: 7449] 【中文】減,損

apacāyanā apacāyanā [Mvyt: 1758] 【中文】恭敬

apagatabhṛkuṭikaḥ (apagatabhrū apagatabhṛkuṭikaḥ (apagatabhrūkuṭikaḥ. apragatabhṛkuṭikaḥ) [Mvyt: 2405] 【中文】遠離顰蹙

apagatalīnacittaḥ apagatalīnacittaḥ [Mvyt: 850] 【中文】心無退縮

apagataphalguḥ apagataphalguḥ [Mvyt: 7636] 【中文】無不要

apagatasarvalābhasatkāracittaḥ apagatasarvalābhasatkāracittaḥ [Mvyt: 1091] 【中文】遠離一切利養恭敬

apagataśākhāpattrapalāśalaṭikā apagataśākhāpattrapalāśalaṭikātvagphalguḥ [Mvyt: 433] 【中文】離著枝葉籐華皮等衣

apahṛtabhāraḥ apahṛtabhāraḥ [Mvyt: 1084] 【中文】捨於重擔

apakarṣaḥ apakarṣaḥ [Mvyt: 2564] 【中文】損,減

apakarṣaḥ apakarṣaḥ [Mvyt: 8289] 【中文】滅

apakarṣaṇam apakarṣaṇam [Mvyt: 2562] 【中文】除

apakoṭanam. ākoṭanam apakoṭanam. ākoṭanam [Mvyt: 9257] 【中文】撥,斷

apakramitavyam apakramitavyam [Mvyt: 5100] 【中文】退,退散,退作喜

apakrāntaḥ apakrāntaḥ [Mvyt: 2573] 【中文】已過,已去

apakāraḥ apakāraḥ [Mvyt: 2107] 【中文】作害

apakṣaṇaḥ (apākṣalaḥ. apakṣāla apakṣaṇaḥ (apākṣalaḥ. apakṣālaḥ) [Mvyt: 7069] 【中文】過

apalālo nāgarājā apalālo nāgarājā [Mvyt: 3273] 【中文】不留穀衣龍王

apalāpam (apalapam) apalāpam (apalapam) [Mvyt: 7648] 【中文】渺茫

[a]paracittajñānam [a]paracittajñānam [Mvyt: 205] 【中文】他心通

aparacāmaraḥ. avaracamaraḥ aparacāmaraḥ. avaracamaraḥ [Mvyt: 3053] 【中文】別拂,別拂洲

aparagodānīyaḥ aparagodānīyaḥ [Mvyt: 3054] 【中文】西牛貨洲,牛貨洲

aparaparyāyavedanīyam aparaparyāyavedanīyam [Mvyt: 2310] 【中文】順後次受

分页:首页 6 7 8 9 10 11 12 13 14 15 上一页 下一页 尾页