鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
avarṇaḥ avarṇaḥ [Mvyt: 2628] 【中文】不美稱

avasaktapaṭadāmakalāpaḥ avasaktapaṭadāmakalāpaḥ [Mvyt: 6058] 【中文】絹結飄帶

avasaraḥ avasaraḥ [Mvyt: 6442] 【中文】中節

avasthā avasthā [Mvyt: 7588] 【中文】分位

avastukāḥ sarvadharmāḥ avastukāḥ sarvadharmāḥ [Mvyt: 164] 【中文】一切法無物像

avasādam āpadyate avasādam āpadyate [Mvyt: 7271] 【中文】絕望,退縮

avasādaḥ avasādaḥ [Mvyt: 2636] 【中文】訶責

avataṃsakam avataṃsakam [Mvyt: 6047] 【中文】花耳嚴,花嚴耳

avatāraprekṣiṇaḥ avatāraprekṣiṇaḥ [Mvyt: 5357] 【中文】圖彼,生事

avatāraḥ avatāraḥ [Mvyt: 6347] 【中文】行,入

avatāraṇābhisaṃdhiḥ avatāraṇābhisaṃdhiḥ [Mvyt: 1672] 【中文】令入秘密

avavādaḥ avavādaḥ [Mvyt: 6534] 【中文】教化

avavādaḥ avavādaḥ [Mvyt: 7600] 【中文】教導論

avavādaḥ avavādaḥ [Mvyt: 1440] 【中文】教授,語訣

avayavaḥ avayavaḥ [Mvyt: 4532] 【中文】支,分

avayavāvayavilakṣaṇasambandhaḥ avayavāvayavilakṣaṇasambandhaḥ [Mvyt: 4584] 【中文】分有分相相屬

avaśaṃsyati(avamaṃsyati) avaśaṃsyati(avamaṃsyati) [Mvyt: 2637] 【中文】作謗,反害

avaśyam avaśyam [Mvyt: 5445] 【中文】必定真實,說甚麼真實

avaśyāyabinduḥ avaśyāyabinduḥ [Mvyt: 2827] 【中文】露點

avaśyāyapaṭṭah (apaśyāyapaṭaḥ) avaśyāyapaṭṭah (apaśyāyapaṭaḥ) [Mvyt: 5880] 【中文】羅,絹羅

avaṣaṅgaḥ avaṣaṅgaḥ [Mvyt: 5570] 【中文】廓

avekṣāvān (āvekṣāvān) avekṣāvān (āvekṣāvān) [Mvyt: 6749] 【中文】有見

avetya prasādaḥ avetya prasādaḥ [Mvyt: 6823] 【中文】證淨,淨信,不壞信

avidyā avidyā [Mvyt: 1953] 【中文】無明

avidyā avidyā [Mvyt: 2242] 【中文】無明

avidyāṇḍakoṣapaṭalam avidyāṇḍakoṣapaṭalam [Mvyt: 6963] 【中文】無明卵殼所覆

avijñaptiḥ avijñaptiḥ [Mvyt: 1912] 【中文】無表

avikalaḥ avikalaḥ [Mvyt: 6725] 【中文】無不全

avikalpam avikalpam [Mvyt: 7452] 【中文】無分別

avikalpitaśarīraḥ avikalpitaśarīraḥ [Mvyt: 365] 【中文】凡所現身不可分別

avikalā avikalā [Mvyt: 490] 【中文】無破壞,無不備具

avikopitaḥ (avigopitaḥ) avikopitaḥ (avigopitaḥ) [Mvyt: 9326] 【中文】未敗,不壞

avikāro nāma samādhiḥ avikāro nāma samādhiḥ [Mvyt: 575] 【中文】無變易禪定

avinirbhāvavarti (avinirbhāgav avinirbhāvavarti (avinirbhāgavarti) [Mvyt: 6569] 【中文】不住,各不相入

avinivartanīyacittabhūṣaṇaḥ avinivartanīyacittabhūṣaṇaḥ [Mvyt: 3407] 【中文】不廻心嚴,不廻遮嚴

avinivartanīyaḥ avinivartanīyaḥ [Mvyt: 740] 【中文】不退

avinābhāvasaṃbandhaḥ avinābhāvasaṃbandhaḥ [Mvyt: 4479] 【中文】不離相屬

avinābhāvaḥ avinābhāvaḥ [Mvyt: 6699] 【中文】無而不在

avipariṇāmadharmā (avipariṇāma avipariṇāmadharmā (avipariṇāmadharman) [Mvyt: 7287] 【中文】具不易法

aviparyāsatathātā aviparyāsatathātā [Mvyt: 1716] 【中文】性不顛倒

aviparītamārgadeśikaḥ aviparītamārgadeśikaḥ [Mvyt: 2761] 【中文】無倒示道者

aviprapañcaḥ aviprapañcaḥ [Mvyt: 2926] 【中文】無戲論

avipraṇāśaḥ kuśalamūlānām avipraṇāśaḥ kuśalamūlānām [Mvyt: 374] 【中文】未毀善根,勿毀善根

avirajaḥ avirajaḥ [Mvyt: 8195] 【中文】羊毛塵

aviraladantaḥ aviraladantaḥ [Mvyt: 243] 【中文】齒密無間

avirataḥ avirataḥ [Mvyt: 7298] 【中文】未捨

avitathātā avitathātā [Mvyt: 1710] 【中文】不差自性,空性

aviśuddhāgamopadeśalakṣaṇam aviśuddhāgamopadeśalakṣaṇam [Mvyt: 4416] 【中文】不淨教論相

[a]viṣam [a]viṣam [Mvyt: 7145] 【中文】毒

aviṣamapādaḥ aviṣamapādaḥ [Mvyt: 278] 【中文】足無不平

aviṣādaḥ aviṣādaḥ [Mvyt: 1823] 【中文】無縮,無退縮

aviṣṭhānam (adhiṣṭhānam) aviṣṭhānam (adhiṣṭhānam) [Mvyt: 6364] 【中文】不斷續

avyabhicārin avyabhicārin [Mvyt: 4545] 【中文】無散亂

avyantīkṛtaḥ avyantīkṛtaḥ [Mvyt: 7043] 【中文】未離

avyapadeśyam avyapadeśyam [Mvyt: 4544] 【中文】無可指示

avyatikramaṇam (aupati pramaṇa avyatikramaṇam (aupati pramaṇam) [Mvyt: 6340] 【中文】不過,無過

avyavakīrṇaḥ avyavakīrṇaḥ [Mvyt: 7236] 【中文】不雜

avyayībhāvaḥ avyayībhāvaḥ [Mvyt: 4730] 【中文】鄰近,不變

[a]vyutkrāntakasamāpattiḥ [b]v [a]vyutkrāntakasamāpattiḥ [b]vyatikrāntakasamāpattiḥ [Mvyt: 1496] 【中文】超等至

avāntarasāmānyam avāntarasāmānyam [Mvyt: 4628] 【中文】各別同

分页:首页 13 14 15 16 17 18 19 20 21 22 上一页 下一页 尾页