鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
apramāṇaparivartaḥ apramāṇaparivartaḥ [Mvyt: 7935] 【中文】無量轉

apramāṇasamādhicaryādhiṣṭhitaḥ apramāṇasamādhicaryādhiṣṭhitaḥ [Mvyt: 870] 【中文】禪定無量以行攝受

apramāṇasamādhisamāpattisamanv apramāṇasamādhisamāpattisamanvāgataḥ [Mvyt: 868] 【中文】具入無量平等禪定,具入無量禪定平等

apramāṇaśubhāḥ apramāṇaśubhāḥ [Mvyt: 3095] 【中文】無量淨天

apramāṇābhāḥ apramāṇābhāḥ [Mvyt: 3091] 【中文】無量光天

aprapañcaḥ aprapañcaḥ [Mvyt: 2924] 【中文】無戲論

aprapañcāḥ sarvadharmāḥ aprapañcāḥ sarvadharmāḥ [Mvyt: 174] 【中文】一切法無戲論

aprarohaṇadharmakaḥ (aprarohaṇ aprarohaṇadharmakaḥ (aprarohaṇabharmakaḥ) [Mvyt: 9412] 【中文】具不生法

apratighaḥ apratighaḥ [Mvyt: 1891] 【中文】無對

apratigrāhitabhuktiḥ (apratigr apratigrāhitabhuktiḥ (apratigrāhitabhaktiḥ) [Mvyt: 8461] 【中文】不受食,不與乞食

apratihatacittaḥ apratihatacittaḥ [Mvyt: 855] 【中文】心無碍

apratikūlo darśanena apratikūlo darśanena [Mvyt: 380] 【中文】見無不順

apratinirvartī (apratirvāti) apratinirvartī (apratirvāti) [Mvyt: 5110] 【中文】不退,不還退

apratipraśrabdhamārgaḥ apratipraśrabdhamārgaḥ [Mvyt: 815] 【中文】永續於道

apratipudgalaḥ apratipudgalaḥ [Mvyt: 42] 【中文】無等者,無與等

apratisamaḥ apratisamaḥ [Mvyt: 2530] 【中文】無對,無比

apratisamaḥ kāyena apratisamaḥ kāyena [Mvyt: 393] 【中文】身不可能比

apratisaṃdhiḥ apratisaṃdhiḥ [Mvyt: 2172] 【中文】不投胎,不相合

apratisaṃkhyānirodhaḥ apratisaṃkhyānirodhaḥ [Mvyt: 2186] 【中文】非擇滅

aprativirataḥ aprativirataḥ [Mvyt: 7299] 【中文】再不棄

apratiṣṭhitanirvāṇam apratiṣṭhitanirvāṇam [Mvyt: 1728] 【中文】無住處涅槃,無住涅槃

apratiṣṭhito nirvāṇe apratiṣṭhito nirvāṇe [Mvyt: 406] 【中文】勿住泥槃,不住泥槃

apratiṣṭhādhyānavartanī apratiṣṭhādhyānavartanī [Mvyt: 437] 【中文】不住禪定入

apratyuddhāryam asya bhavati ś apratyuddhāryam asya bhavati śrāmaṇyam [Mvyt: 9133] 【中文】彼沙門性不可救濟

apratyuddhāryaparibhogaḥ apratyuddhāryaparibhogaḥ [Mvyt: 8493] 【中文】不令還而受用

apratyudāvartanīyaḥ apratyudāvartanīyaḥ [Mvyt: 5099] 【中文】不能迴遮者,中迴遮

apratyudāvartyadharmaḥ apratyudāvartyadharmaḥ [Mvyt: 357] 【中文】不可轉法

apratyupakārākāṃkṣāḥ apratyupakārākāṃkṣāḥ [Mvyt: 2877] 【中文】非報,不報

apravyāhāraḥ apravyāhāraḥ [Mvyt: 6986] 【中文】無所說

apraṇihitāḥ sarvadharmāḥ apraṇihitāḥ sarvadharmāḥ [Mvyt: 177] 【中文】一切法無願

apriyasaṃprayogaduḥkham apriyasaṃprayogaduḥkham [Mvyt: 2238] 【中文】怨憎會苦

aprāptiḥ aprāptiḥ [Mvyt: 1986] 【中文】非得

apsarāḥ apsarāḥ [Mvyt: 3170] 【中文】神女,天女

apsaṃvartanī apsaṃvartanī [Mvyt: 8286] 【中文】以水壞,水怖

aptejovāyunīlapītalohitāvadāta aptejovāyunīlapītalohitāvadātakṛtsnām ity eke saṃjānate ity ūrdhvam adhas tiryagadvayam apramāṇam [Mvyt: 1540] 【中文】水火風青黃赤白遍處上下傍布無二無量

apuruṣayā striyāmārgagamanam apuruṣayā striyāmārgagamanam [Mvyt: 8495] 【中文】與婦女同行,與寡婦同行

apuṇyopagaḥ apuṇyopagaḥ [Mvyt: 6386] 【中文】近非福行,非福近行

apyekatyaḥ apyekatyaḥ [Mvyt: 7096] 【中文】雖然,或曰,雖然有的

apādaḥ apādaḥ [Mvyt: 8925] 【中文】無足

apāraṃ apāraṃ [Mvyt: 4185] 【中文】此岸,水流

apāvṛtam apāvṛtam [Mvyt: 6466] 【中文】開

apāyaḥ apāyaḥ [Mvyt: 4747] 【中文】惡生,惡趣

apāśrayaḥ (āpāśrayaḥ) apāśrayaḥ (āpāśrayaḥ) [Mvyt: 6931] 【中文】靠背

apūpaḥ apūpaḥ [Mvyt: 5746] 【中文】煠食

apūrvam acaramam apūrvam acaramam [Mvyt: 2703] 【中文】無前後

[a]pūrve ca kṛtapuṇyatā [b]pūr [a]pūrve ca kṛtapuṇyatā [b]pūrvakṛtapuṇyatā [Mvyt: 1607] 【中文】先福輪

apūrvācaramaḥ apūrvācaramaḥ [Mvyt: 6659] 【中文】無前後

arajovirajonayayukto nāma samā arajovirajonayayukto nāma samādhiḥ [Mvyt: 616] 【中文】無塵離塵具趣禪定

araktavastropabhogaḥ araktavastropabhogaḥ [Mvyt: 8482] 【中文】受用不染衣

aranemiḥ aranemiḥ [Mvyt: 3472] 【中文】輻輞

aratiniḥsaraṇaṃ muditā aratiniḥsaraṇaṃ muditā [Mvyt: 1599] 【中文】除不喜發喜心,除惡發喜

aravāḍo nāgarājā aravāḍo nāgarājā [Mvyt: 3282] 【中文】辣龍王,阿羅叭龍王

[a]raśmiḥ [a]raśmiḥ [Mvyt: 6798] 【中文】扯手,鞦

araḥ araḥ [Mvyt: 5635] 【中文】輻條

araṇasamavasaraṇo nāma samādhi araṇasamavasaraṇo nāma samādhiḥ [Mvyt: 617] 【中文】無煩惱實聚禪定,無煩惱聚真實禪定

araṇasamādhiḥ araṇasamādhiḥ [Mvyt: 1125] 【中文】無障禪定,無憂禪定

araṇasaraṇasarvasamavasaraṇo n araṇasaraṇasarvasamavasaraṇo nāma samādhiḥ [Mvyt: 618] 【中文】有諍無諍平等理趣三摩地

araṇiḥ araṇiḥ [Mvyt: 7169] 【中文】鑽木

araṇyam araṇyam [Mvyt: 2991] 【中文】阿蘭若,閑靜處

arbudam arbudam [Mvyt: 4068] 【中文】遏部曇,頞部曇

分页:首页 8 9 10 11 12 13 14 15 16 17 上一页 下一页 尾页