鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
baḍiśam (baḍiśaḥ) baḍiśam (baḍiśaḥ) [Mvyt: 6807] 【中文】鉤

[b]cetaḥparyāyajñānaṃ (cetaḥci [b]cetaḥparyāyajñānaṃ (cetaḥcittaparyāyajñānaṃ) [Mvyt: 206] 【中文】識數心

[b] dhyāmikritam [b] dhyāmikritam [Mvyt: 6625] 【中文】昧了,令暗

bhadantaḥ bhadantaḥ [Mvyt: 9220] 【中文】大德

bhadrakalpaḥ bhadrakalpaḥ [Mvyt: 8292] 【中文】賢劫

bhadrakalpikabodhisattvaḥ bhadrakalpikabodhisattvaḥ [Mvyt: 726] 【中文】賢劫菩薩

bhadrakalpikabodhisattvāḥ bhadrakalpikabodhisattvāḥ [Mvyt: 884] 【中文】賢劫菩薩

bhadramustah bhadramustah [Mvyt: 5818] 【中文】蘇子

bhadrapālaḥ bhadrapālaḥ [Mvyt: 692] 【中文】賢德

bhadrikaḥ bhadrikaḥ [Mvyt: 3606] 【中文】具妙

bhagavataḥ pratiśrutya bhagavataḥ pratiśrutya [Mvyt: 6317] 【中文】白佛言願樂欲聞

bhagavatānujñātaḥ bhagavatānujñātaḥ [Mvyt: 6330] 【中文】世尊方許

bhagavān bhagavān [Mvyt: 2] 【中文】世尊,薄伽梵,出有壞

bhagavān imam evārthaṃ bhūyasy bhagavān imam evārthaṃ bhūyasyā mātrayā abhidyotayamā gāthābhigītena saṃprakāśayati sma (bhagavān imam evārthaṃ bhūyasyā mātrayā abhidyotayamāno gāthābhigītena saṃprakāśayati sma) [Mvyt: 6372] 【中文】世尊重說偈顯了開示此義

bhagaṃdaraḥ bhagaṃdaraḥ [Mvyt: 9517] 【中文】胎漏

bhaginī bhaginī [Mvyt: 3890] 【中文】姊妹

bhaginīrakṣitā bhaginīrakṣitā [Mvyt: 9458] 【中文】姊妹護,姊妹相護

bhaikṣukaḥ bhaikṣukaḥ [Mvyt: 2999] 【中文】乞化

bhairavam bhairavam [Mvyt: 7177] 【中文】恐怖,怖畏

bhaiṣajyaguruvaiḍūryaprabhah bhaiṣajyaguruvaiḍūryaprabhah [Mvyt: 1404] 【中文】藥師瑠璃光七佛本願功德經,藥師瑠璃光如來本願功德經

bhaiṣajyam bhaiṣajyam [Mvyt: 5773] 【中文】味

bhaiṣajyasaravakam bhaiṣajyasaravakam [Mvyt: 8957] 【中文】藥碗

bhaiṣajyavastu bhaiṣajyavastu [Mvyt: 9107] 【中文】藥事

bhaiṣajyāñjananālikā (bhaiṣajy bhaiṣajyāñjananālikā (bhaiṣajyajānanālika. bhaiṣajyāñcananālikā) [Mvyt: 9014] 【中文】眼藥器皿

bhajanam bhajanam [Mvyt: 1779] 【中文】親近,恭

bhaktam bhaktam [Mvyt: 5752] 【中文】餅

bhaktoddeśakaḥ bhaktoddeśakaḥ [Mvyt: 9057] 【中文】管齋者

bhakṣacchedakāraṇam bhakṣacchedakāraṇam [Mvyt: 8475] 【中文】令斷食,入斷食處

bhallaḥ bhallaḥ [Mvyt: 6100] 【中文】斧刃箭

bhallukaḥ bhallukaḥ [Mvyt: 4781] 【中文】羆

bharataḥ bharataḥ [Mvyt: 3581] 【中文】作滿

bharaṇī bharaṇī [Mvyt: 3214] 【中文】胃

bharukacchāḥ bharukacchāḥ [Mvyt: 3318] 【中文】妙魔

bhasmakaḥ bhasmakaḥ [Mvyt: 9516] 【中文】胎漏

bhasmitam kuryāt. (bhasmīkuryā bhasmitam kuryāt. (bhasmīkuryāt. bhasmainaṃ kuryat) [Mvyt: 6537] 【中文】誦,將來誦,此已誦完

bhaumāḥ bhaumāḥ [Mvyt: 3076] 【中文】地上居,地上

bhautikarūpam bhautikarūpam [Mvyt: 1847] 【中文】大種所成色

bhavacārakaḥ bhavacārakaḥ [Mvyt: 6627] 【中文】有獄

bhavakāntaraḥ bhavakāntaraḥ [Mvyt: 6626] 【中文】有曠野

bhavanam bhavanam [Mvyt: 5517] 【中文】住處,房子,住埸

bhavarāgaḥ bhavarāgaḥ [Mvyt: 2133] 【中文】有貪

bhavasaṃkrāntiḥ bhavasaṃkrāntiḥ [Mvyt: 1379] 【中文】大乘流轉諸有經

bhavati ca na bhavati ca tathā bhavati ca na bhavati ca tathāgataḥ paraṃ maraṇāt(maraṇataḥ) [Mvyt: 4663] 【中文】如來死後亦有亦非有

bhavati tathāgataḥ paraṃ maraṇ bhavati tathāgataḥ paraṃ maraṇāt [Mvyt: 4661] 【中文】如來死後為有

bhavaḥ bhavaḥ [Mvyt: 2251] 【中文】有

bhaviṣyat bhaviṣyat [Mvyt: 8318] 【中文】當有

bhavyam (bhṛtyam) bhavyam (bhṛtyam) [Mvyt: 5221] 【中文】可使,有分

bhavyaḥ bhavyaḥ [Mvyt: 3495] 【中文】清辨,清辯

bhavāntakṛt bhavāntakṛt [Mvyt: 47] 【中文】出三有,能出三有

bhayadarśī bhayadarśī [Mvyt: 2410] 【中文】見怖畏

bhayānakaḥ bhayānakaḥ [Mvyt: 5041] 【中文】暴惡

bhaṇḍanam bhaṇḍanam [Mvyt: 2630] 【中文】訐人過

bhaṇḍitena na pratibhaṇḍitavya bhaṇḍitena na pratibhaṇḍitavyam [Mvyt: 8711] 【中文】他調不應返調

bhaṭabalāgraḥ bhaṭabalāgraḥ [Mvyt: 3714] 【中文】守大市

bhaṭaḥ (bhaṭṭaḥ) bhaṭaḥ (bhaṭṭaḥ) [Mvyt: 3743] 【中文】中師

bhaṭṭārakaḥ bhaṭṭārakaḥ [Mvyt: 7057] 【中文】至尊,尊神

bhedanam bhedanam [Mvyt: 7394] 【中文】壞

bhedaḥ bhedaḥ [Mvyt: 2008] 【中文】異生性

bhedaḥ bhedaḥ [Mvyt: 5172] 【中文】破,各各相

bhedyam bhedyam [Mvyt: 4989] 【中文】開除

分页:首页 17 18 19 20 21 22 23 24 25 26 上一页 下一页 尾页