鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
arbudam (arbadam) arbudam (arbadam) [Mvyt: 8058] 【中文】萬萬

arbudaḥ arbudaḥ [Mvyt: 4929] 【中文】皰

arcanā arcanā [Mvyt: 1757] 【中文】恭敬

arcinetrādhipatiḥ arcinetrādhipatiḥ [Mvyt: 3371] 【中文】放光目主,目放大光

arcitam arcitam [Mvyt: 6056] 【中文】粧飾,寶嵌

arciṣmatī arciṣmatī [Mvyt: 889] 【中文】燄慧地

ardhacolaḥ ardhacolaḥ [Mvyt: 5847] 【中文】褂子,上身

ardhahāraḥ ardhahāraḥ [Mvyt: 6012] 【中文】真珠瓔珞

ardham ardham [Mvyt: 8169] 【中文】半

ardhanārācaḥ ardhanārācaḥ [Mvyt: 6097] 【中文】鐵舌箭

ardhapalam ardhapalam [Mvyt: 6730] 【中文】半兩

ardhatrayodaśaśatāni ardhatrayodaśaśatāni [Mvyt: 6264] 【中文】千二百五十頌,千二百五十

ardhatṛtīyam ardhatṛtīyam [Mvyt: 8171] 【中文】兩個半

ardhayojanaparisāmantakaḥ ardhayojanaparisāmantakaḥ [Mvyt: 5603] 【中文】周圍半由旬

are are [Mvyt: 6743] 【中文】唯

argaḍaḥ argaḍaḥ [Mvyt: 5581] 【中文】台基

arghaḥ arghaḥ [Mvyt: 4352] 【中文】功德水,功德

arhadghātakaḥ arhadghātakaḥ [Mvyt: 8762] 【中文】殺羅漢

arhadghātaḥ arhadghātaḥ [Mvyt: 2325] 【中文】害阿羅漢,殺阿羅漢

arhan arhan [Mvyt: 5138] 【中文】應

arhan arhan [Mvyt: 4] 【中文】應供

arhattvapratipannaḥ (arhatprat arhattvapratipannaḥ (arhatpratipannaḥ. arhantvapratipannaḥ) [Mvyt: 5137] 【中文】阿羅漢向

arhaṭaghaṭīcakram (arhaḍghaṭīc arhaṭaghaṭīcakram (arhaḍghaṭīcakram. arhaṭaghaṭiśakram) [Mvyt: 2833] 【中文】幻影

ariṣṭam ariṣṭam [Mvyt: 4400] 【中文】死兆,示死

arjanam arjanam [Mvyt: 7212] 【中文】得

arjunaḥ arjunaḥ [Mvyt: 3662] 【中文】有修

arkapuṣpam arkapuṣpam [Mvyt: 6217] 【中文】阿迦花,白花,阿羅歌花

arogaḥ arogaḥ [Mvyt: 6520] 【中文】無病

arpaṇā arpaṇā [Mvyt: 7428] 【中文】交付,獻

arthacaryā arthacaryā [Mvyt: 927] 【中文】利人,利行

arthapratisaraṇena bhavitavyaṃ arthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena [Mvyt: 1546] 【中文】依義不依語

arthapratisaṃvit arthapratisaṃvit [Mvyt: 198] 【中文】義無礙辯,義無礙解

arthasāmānyam arthasāmānyam [Mvyt: 4465] 【中文】總義,總事

arthaviniścayaḥ arthaviniścayaḥ [Mvyt: 1405] 【中文】法乘義決定經

arthopasaṃhitaṃ pṛcchati arthopasaṃhitaṃ pṛcchati [Mvyt: 9206] 【中文】有利故問

arthālocanajñānam arthālocanajñānam [Mvyt: 4587] 【中文】了義智

arthāntarābhiprāyaḥ arthāntarābhiprāyaḥ [Mvyt: 1669] 【中文】別義意趣

arthāpattiḥ arthāpattiḥ [Mvyt: 4594] 【中文】以義解

aruṇaḥ (āruṇam) aruṇaḥ (āruṇam) [Mvyt: 9296] 【中文】將曉

aruṇodgatam aruṇodgatam [Mvyt: 8237] 【中文】明星出

arvāk arvāk [Mvyt: 7190] 【中文】這邊,至此,這裏

arśāṅgi (arśāṅgikuṣṭam) arśāṅgi (arśāṅgikuṣṭam) [Mvyt: 9518] 【中文】痲風,痔瘡

arūpadhātuḥ (arūpyadhātuḥ) arūpadhātuḥ (arūpyadhātuḥ) [Mvyt: 3074] 【中文】無色界

asabhyaḥ asabhyaḥ [Mvyt: 7194] 【中文】不應於會

asamantaparivartaḥ asamantaparivartaḥ [Mvyt: 7941] 【中文】無等轉

asamantaparivartaḥ asamantaparivartaḥ [Mvyt: 7809] 【中文】無等轉

asamantaḥ asamantaḥ [Mvyt: 7940] 【中文】無等

asamantaḥ asamantaḥ [Mvyt: 7808] 【中文】無等

asamaprajñaḥ asamaprajñaḥ [Mvyt: 1110] 【中文】無等慧

asamasamapañcaskandhaḥ asamasamapañcaskandhaḥ [Mvyt: 103] 【中文】無等等五蘊

asamasamaḥ asamasamaḥ [Mvyt: 2529] 【中文】無等等

asamasamaḥ asamasamaḥ [Mvyt: 6379] 【中文】無等等,不平得平

asamasamā nāma samādhiḥ asamasamā nāma samādhiḥ [Mvyt: 587] 【中文】無等等三昧,無等等三摩地

asamayajñāḥ asamayajñāḥ [Mvyt: 2392] 【中文】知時分

asamayavimuktaḥ asamayavimuktaḥ [Mvyt: 1026] 【中文】不動心解脫,不時解脫

asamañjasaḥ asamañjasaḥ [Mvyt: 4520] 【中文】苟且,亂,過,散

asamaḥ asamaḥ [Mvyt: 2528] 【中文】無等

asambhavaḥ asambhavaḥ [Mvyt: 6912] 【中文】不生,不有,不生不有

asambhinnaḥ asambhinnaḥ [Mvyt: 6874] 【中文】不分,不離

asamprajanyam asamprajanyam [Mvyt: 1978] 【中文】不正知,不知主

分页:首页 9 10 11 12 13 14 15 16 17 18 上一页 下一页 尾页