鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
audarīyakam audarīyakam [Mvyt: 4028] 【中文】膀胱,脬

audbilyakārī audbilyakārī [Mvyt: 2939] 【中文】令喜歡

auddhatyam auddhatyam [Mvyt: 1979] 【中文】掉舉

audārikam(odārikam) audārikam(odārikam) [Mvyt: 2691] 【中文】大概,整

aupacārikaḥ aupacārikaḥ [Mvyt: 7088] 【中文】方便說

aupacāyikaḥ aupacāyikaḥ [Mvyt: 7089] 【中文】增上,長養

aupadhikaṃ puṇyakriyāvastu aupadhikaṃ puṇyakriyāvastu [Mvyt: 1703] 【中文】有依福業事

aupanāyikaḥ aupanāyikaḥ [Mvyt: 1295] 【中文】時授,付近

aupayikaiḥ aupayikaiḥ [Mvyt: 7020] 【中文】具方便

aupayikam (aupayakam) aupayikam (aupayakam) [Mvyt: 6339] 【中文】方便

[a](upāduḥ) [a](upāduḥ) [Mvyt: 4858] 【中文】蚤,虻

aurabhrikaḥ aurabhrikaḥ [Mvyt: 3758] 【中文】屠家

aurṇakavāsaḥ aurṇakavāsaḥ [Mvyt: 9159] 【中文】綿衣

autpātikam (autpatikam) autpātikam (autpatikam) [Mvyt: 5764] 【中文】現請客

autsukyam (utsuktam. utsukyam) autsukyam (utsuktam. utsukyam) [Mvyt: 1803] 【中文】喜,勤,好愛

auśīrikāḥ (ośīrikāḥ) auśīrikāḥ (ośīrikāḥ) [Mvyt: 9414] 【中文】青苗

avabhāsanaśikhī avabhāsanaśikhī [Mvyt: 3357] 【中文】光曜尸棄,具明顯頂髻

avabhāsaḥ avabhāsaḥ [Mvyt: 6304] 【中文】現

avabhāsitaḥ avabhāsitaḥ [Mvyt: 6296] 【中文】作現

avabodhaḥ avabodhaḥ [Mvyt: 2889] 【中文】解入腔內

avacarakaḥ (apacarakaḥ) avacarakaḥ (apacarakaḥ) [Mvyt: 3807] 【中文】報子

avadam avadam [Mvyt: 7925] 【中文】阿畔多

avadhyānam avadhyānam [Mvyt: 8432] 【中文】輕賤

avadhyāyanti avadhyāyanti [Mvyt: 2641] 【中文】嗤笑,毀

avadhyāyati avadhyāyati [Mvyt: 9358] 【中文】嗤笑

avadhāraṇam avadhāraṇam [Mvyt: 2083] 【中文】分開,持真

avadhāraṇam avadhāraṇam [Mvyt: 6566] 【中文】定執

avadānam avadānam [Mvyt: 1273] 【中文】譬喻

avadātacchavivarṇaḥ avadātacchavivarṇaḥ [Mvyt: 8817] 【中文】肉色白

avadātakeśaḥ avadātakeśaḥ [Mvyt: 8802] 【中文】髮白者

avadātakṛtsnāyatanam avadātakṛtsnāyatanam [Mvyt: 1532] 【中文】白遍處定

avadātam avadātam [Mvyt: 1868] 【中文】白

avadīryante avadīryante [Mvyt: 6764] 【中文】破

avadīrṇaḥ avadīrṇaḥ [Mvyt: 7689] 【中文】破壞

avagam avagam [Mvyt: 7713] 【中文】阿婆鉿

avagāhya avagāhya [Mvyt: 6573] 【中文】入後解

avahitaśrotraḥ avahitaśrotraḥ [Mvyt: 2428] 【中文】傾聽

avaivartikacakraṃ avaivartikacakraṃ [Mvyt: 1371] 【中文】不退轉經,不退轉法輪經

avaivarto nāma samādhiḥ avaivarto nāma samādhiḥ [Mvyt: 553] 【中文】無變異禪定三摩地

avakalpanā avakalpanā [Mvyt: 7289] 【中文】善解,實解

avakragāmī avakragāmī [Mvyt: 285] 【中文】行步端正

avakramati avakramati [Mvyt: 6915] 【中文】入,行

avakāśaḥ (abbakāśaḥ) avakāśaḥ (abbakāśaḥ) [Mvyt: 6440] 【中文】時間

avakṣepaṇam avakṣepaṇam [Mvyt: 4621] 【中文】捨

avalambanam avalambanam [Mvyt: 6708] 【中文】執,垂,執捉

avalokiteśvaraḥ avalokiteśvaraḥ [Mvyt: 645] 【中文】觀世音,觀自在

avamānanam avamānanam [Mvyt: 6958] 【中文】輕賤

avamūrdhakaḥ avamūrdhakaḥ [Mvyt: 6800] 【中文】覆

avamūrdhaḥ avamūrdhaḥ [Mvyt: 3068] 【中文】倒

avanam avanam [Mvyt: 7854] 【中文】阿波南

avanatam avanatam [Mvyt: 1885] 【中文】下

avantakāḥ (āvantakaḥ) avantakāḥ (āvantakaḥ) [Mvyt: 9087] 【中文】可棄部

avantiḥ avantiḥ [Mvyt: 4134] 【中文】阿般提國

avanāhaḥ avanāhaḥ [Mvyt: 8513] 【中文】被棉絮著衣,做綿袂衣

avarabhāgīyaḥ avarabhāgīyaḥ [Mvyt: 2156] 【中文】順下分

avarakam (apacarkam. avacaraka avarakam (apacarkam. avacarakam. avavarakam) [Mvyt: 2701] 【中文】好反,下賤

avaram avaram [Mvyt: 7834] 【中文】阿婆羅

avaramātrakaprasādaḥ avaramātrakaprasādaḥ [Mvyt: 6822] 【中文】唯下劣信

avaraḥ avaraḥ [Mvyt: 7708] 【中文】阿婆羅

avaropitakuśalamūlaḥ avaropitakuśalamūlaḥ [Mvyt: 7417] 【中文】種善根

分页:首页 12 13 14 15 16 17 18 19 20 21 上一页 下一页 尾页