鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
asvāmikāḥ sarvadharmāḥ asvāmikāḥ sarvadharmāḥ [Mvyt: 163] 【中文】一切法無攝屬

asya asya [Mvyt: 5487] 【中文】於此,此

asyotpādādidamutpadyate asyotpādādidamutpadyate [Mvyt: 7507] 【中文】此生故此生

asyām asyām [Mvyt: 7254] 【中文】住

asyām utpattau asyām utpattau [Mvyt: 9209] 【中文】此起時

asāraḥ asāraḥ [Mvyt: 7319] 【中文】不實

atandritaḥ atandritaḥ [Mvyt: 1792] 【中文】不怠,不散亂

atapāḥ atapāḥ [Mvyt: 3103] 【中文】無熱天

ataraḥ ataraḥ [Mvyt: 7777] 【中文】阿怛羅

atarkyaḥ atarkyaḥ [Mvyt: 2919] 【中文】不能解

atarkāvacaraḥ atarkāvacaraḥ [Mvyt: 2920] 【中文】非可慮者,不能曉的

ataruḥ ataruḥ [Mvyt: 7906] 【中文】阿婆囉

atasī atasī [Mvyt: 5665] 【中文】胡麻

ataḥ. etasmāt kāraṇāt (etasmān ataḥ. etasmāt kāraṇāt (etasmān kāraṇāt) [Mvyt: 5397] 【中文】是故,比喻

atha ca atha ca [Mvyt: 5456] 【中文】雖是這等,這等寧是麼

atharvavedaḥ (atharvaṇavedaḥ) atharvavedaḥ (atharvaṇavedaḥ) [Mvyt: 5050] 【中文】異能護方智論,作明護有

atha vā atha vā [Mvyt: 5438] 【中文】復次

atha vā atha vā [Mvyt: 5455] 【中文】或者

atha (yadnatā) atha (yadnatā) [Mvyt: 5418] 【中文】復次

atibālakaḥ atibālakaḥ [Mvyt: 8780] 【中文】太小

atidīrghaḥ atidīrghaḥ [Mvyt: 8811] 【中文】太高

atigrīvaḥ atigrīvaḥ [Mvyt: 8866] 【中文】長頂

atihrasvaḥ atihrasvaḥ [Mvyt: 8810] 【中文】太矮

atikilāsī (atikilāśī) atikilāsī (atikilāśī) [Mvyt: 8872] 【中文】皮白痶瘓,癲病

atikrāntaḥ atikrāntaḥ [Mvyt: 8303] 【中文】古昔

atilakṣam atilakṣam [Mvyt: 7995] 【中文】度洛叉

atimuktakam atimuktakam [Mvyt: 6197] 【中文】苣藤,龍舐花,善思花

atimātrakṣāntisamanvāgataḥ atimātrakṣāntisamanvāgataḥ [Mvyt: 857] 【中文】具大忍辱

atipiṅgalākṣaḥ atipiṅgalākṣaḥ [Mvyt: 8835] 【中文】目太黃

atiprasaṅgaḥ atiprasaṅgaḥ [Mvyt: 4723] 【中文】太過失

atisthūlaḥ atisthūlaḥ [Mvyt: 8809] 【中文】太麤,太麤者

atisāraḥ(atīsāraḥ) atisāraḥ(atīsāraḥ) [Mvyt: 9538] 【中文】熱病

atithiḥ atithiḥ [Mvyt: 5324] 【中文】賓客

ativattākṣaḥ (ativantākṣaḥ) ativattākṣaḥ (ativantākṣaḥ) [Mvyt: 8833] 【中文】目太大者

ativismayaḥ (abhivismayaḥ) ativismayaḥ (abhivismayaḥ) [Mvyt: 7163] 【中文】希奇

ativiṣam ativiṣam [Mvyt: 5821] 【中文】麥冬

ativṛddhaḥ ativṛddhaḥ [Mvyt: 8779] 【中文】太老,老

ato 'pyuttari dhvajāgramaṇir n ato 'pyuttari dhvajāgramaṇir nāma gaṇanā [Mvyt: 7979] 【中文】過此有數名度闍阿伽羅摩尼

ato 'pyuttari paramāṇurajaḥpra ato 'pyuttari paramāṇurajaḥpraveśo nāma gaṇanā (tato 'pyuttari paramāṇurajaḥpraveśo nāma gaṇanā) [Mvyt: 7987] 【中文】過此復有數名隨入極微塵波羅摩呶羅闍

atra atra [Mvyt: 5398] 【中文】此處

atulyam atulyam [Mvyt: 7812] 【中文】不可稱

atulyam atulyam [Mvyt: 7944] 【中文】不可稱

atulyam atulyam [Mvyt: 8045] 【中文】無比

atulyaparivartaḥ atulyaparivartaḥ [Mvyt: 7813] 【中文】不可稱轉

atulyaparivartaḥ (atulyampariv atulyaparivartaḥ (atulyamparivartaḥ) [Mvyt: 7945] 【中文】不可稱轉

atulyāni vāsaṃsi atulyāni vāsaṃsi [Mvyt: 5885] 【中文】無量衣

atvaraḥ atvaraḥ [Mvyt: 6661] 【中文】不急,不慌忙

atyantam atyantam [Mvyt: 2532] 【中文】畢竟

atyantaśūnyatā atyantaśūnyatā [Mvyt: 942] 【中文】畢竟空

atyantābhāvaḥ atyantābhāvaḥ [Mvyt: 4591] 【中文】畢竟無

atyartham atyartham [Mvyt: 6774] 【中文】最善

atyayaḥ atyayaḥ [Mvyt: 7053] 【中文】罪,過

atyudgatam atyudgatam [Mvyt: 7862] 【中文】阿多余伽丹

atyudgataḥ atyudgataḥ [Mvyt: 7734] 【中文】高出

atārṣīccakṣuḥ samudram atārṣīccakṣuḥ samudram [Mvyt: 7035] 【中文】以彼渡目海

atītaḥ atītaḥ [Mvyt: 8304] 【中文】過去

atīte 'dhvany asaṅgam apratiha atīte 'dhvany asaṅgam apratihataṃ jñānadarśanaṃ pravartate [Mvyt: 151] 【中文】智慧知過去世無礙

atītāṃśagatā atītāṃśagatā [Mvyt: 6438] 【中文】過去之分

atṛptam atṛptam [Mvyt: 7356] 【中文】不滿

atṛptā vateme sattvā lābhasatk atṛptā vateme sattvā lābhasatkāraślokopacaritās tṛptāḥ sma iti pratijānante [Mvyt: 183] 【中文】世間有情於名聞利養固起追求不生厭足為令彼等如實了知而生厭足

分页:首页 11 12 13 14 15 16 17 18 19 20 上一页 下一页 尾页