鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
asamprajñānam asamprajñānam [Mvyt: 6893] 【中文】不留神,不正知

asampramoṣaḥ asampramoṣaḥ [Mvyt: 2095] 【中文】願,欲

[a]samāhitacitto yathābhūtaṃ p [a]samāhitacitto yathābhūtaṃ prajānate(prajānati) [Mvyt: 1590] 【中文】心得定故能如實知

asanaḥ asanaḥ [Mvyt: 6171] 【中文】阿西那

asanidarśanam asanidarśanam [Mvyt: 1889] 【中文】無見

[a]santānuvartī [b]santānavart [a]santānuvartī [b]santānavarttī [Mvyt: 2174] 【中文】於相續轉

asapakṣe cāsattvam asapakṣe cāsattvam [Mvyt: 4451] 【中文】非同品非有性

asatkāryam asatkāryam [Mvyt: 4631] 【中文】前無果

asaṃbhedaḥ asaṃbhedaḥ [Mvyt: 5192] 【中文】不分,不雜

asaṃbhinnatathāgatavimokṣajñān asaṃbhinnatathāgatavimokṣajñānaniṣṭhāgataḥ [Mvyt: 368] 【中文】如來解脫妙智

[a]saṃdhim badhnāti [b]saṃdhim [a]saṃdhim badhnāti [b]saṃdhim avāpnoti [Mvyt: 2166] 【中文】隨和合

asaṃhāryagocaraḥ asaṃhāryagocaraḥ [Mvyt: 358] 【中文】所行無礙

asaṃhāryaḥ asaṃhāryaḥ [Mvyt: 5201] 【中文】不奪

asaṃjñisamāpattiḥ asaṃjñisamāpattiḥ [Mvyt: 1987] 【中文】無想,無想定

asaṃjñisattvāḥ asaṃjñisattvāḥ [Mvyt: 2297] 【中文】無想有情

asaṃjñāsamāpattiḥ asaṃjñāsamāpattiḥ [Mvyt: 1502] 【中文】無想定

asaṃkhyam asaṃkhyam [Mvyt: 8040] 【中文】阿僧企耶

asaṃkhyeyakalpapraṇidhānasusam asaṃkhyeyakalpapraṇidhānasusamārabdhaḥ [Mvyt: 847] 【中文】造諸萬劫願力

asaṃkhyeyalokadhātubuddhānusmṛ asaṃkhyeyalokadhātubuddhānusmṛtisamādhisatatasamita(m) abhimukhībhūtaḥ [Mvyt: 860] 【中文】隨念無數世間佛禪定恒常現觀

asaṃkhyeyam asaṃkhyeyam [Mvyt: 7802] 【中文】阿僧祇

asaṃkhyeyam asaṃkhyeyam [Mvyt: 7932] 【中文】阿僧祇

asaṃkhyeya parivartaḥ asaṃkhyeya parivartaḥ [Mvyt: 7933] 【中文】阿僧祇轉

asaṃkhyeyaparivartaḥ asaṃkhyeyaparivartaḥ [Mvyt: 7803] 【中文】阿僧祇轉

asaṃkliṣtāḥ sarvadharmāḥ asaṃkliṣtāḥ sarvadharmāḥ [Mvyt: 167] 【中文】一切法無染污

asaṃlulitakeśaḥ (asaṃluḍitakeś asaṃlulitakeśaḥ (asaṃluḍitakeśaḥ) [Mvyt: 345] 【中文】髮不亂

asaṃmatāvavādaḥ asaṃmatāvavādaḥ [Mvyt: 8442] 【中文】不差教授

asaṃmūḍhaḥ asaṃmūḍhaḥ [Mvyt: 6660] 【中文】不昧

asaṃprakhyānam asaṃprakhyānam [Mvyt: 2672] 【中文】非所顯現

asaṃprakhyānam asaṃprakhyānam [Mvyt: 2478] 【中文】不明

asaṃpramoṣo nāma samādhiḥ asaṃpramoṣo nāma samādhiḥ [Mvyt: 526] 【中文】無誑三昧,無失三摩地

asaṃskṛtam asaṃskṛtam [Mvyt: 2184] 【中文】無為

asaṃskṛtaśūnyatā asaṃskṛtaśūnyatā [Mvyt: 941] 【中文】無為空

[a]saṃsṛṣṭaḥ [a]saṃsṛṣṭaḥ [Mvyt: 5189] 【中文】相合

asaṃsṛṣṭo 'rūpaiḥ (asaṃsṛṣṭa ā asaṃsṛṣṭo 'rūpaiḥ (asaṃsṛṣṭa ārūpyaiḥ) [Mvyt: 396] 【中文】不遍無色,不雜色

asaṃvāsikaḥ asaṃvāsikaḥ [Mvyt: 8758] 【中文】不共住

asaṅgadhāraṇīsamādhipratilabdh asaṅgadhāraṇīsamādhipratilabdhaḥ [Mvyt: 811] 【中文】護無貪總持禪定,總持禪定

asaṅgamukhapraveśa asaṅgamukhapraveśa [Mvyt: 754] 【中文】入無貪門

asecanako rūpeṇa asecanako rūpeṇa [Mvyt: 392] 【中文】視無厭足

asiddhaḥ asiddhaḥ [Mvyt: 4426] 【中文】不成

asidhāraḥ asidhāraḥ [Mvyt: 4940] 【中文】劍刃

asidhāropamaḥ asidhāropamaḥ [Mvyt: 5389] 【中文】如劍刃

asipattravanam asipattravanam [Mvyt: 4942] 【中文】劍葉林

asmimānaḥ asmimānaḥ [Mvyt: 1949] 【中文】我慢

asmin asmin [Mvyt: 5401] 【中文】至此

asmin nidāne asmin nidāne [Mvyt: 9210] 【中文】由此緣

asmin prakaraṇe asmin prakaraṇe [Mvyt: 9211] 【中文】於此時

asmin satīdaṃ bhavati asmin satīdaṃ bhavati [Mvyt: 7506] 【中文】此有故彼有

asmin vastuni (asmin vastutiḥ) asmin vastuni (asmin vastutiḥ) [Mvyt: 9212] 【中文】為此故,於此事

asraṃsanam asraṃsanam [Mvyt: 7651] 【中文】不鬆,不斷,不放,常

asraṃsanam asraṃsanam [Mvyt: 6365] 【中文】不遣

astamitāvavādaḥ astamitāvavādaḥ [Mvyt: 8443] 【中文】教授至日暮

astaṃgacchati astaṃgacchati [Mvyt: 2582] 【中文】減,壞,滅

asthi asthi [Mvyt: 4032] 【中文】骨

asthibhedaḥ asthibhedaḥ [Mvyt: 9525] 【中文】骨痛

asthisaṃjñā asthisaṃjñā [Mvyt: 1164] 【中文】骨想

asthānam etat asthānam etat [Mvyt: 6431] 【中文】無此處

asthīkṛtya asthīkṛtya [Mvyt: 1809] 【中文】特守持,專持如仗

asurasabhā sudhanā asurasabhā sudhanā [Mvyt: 5500] 【中文】阿修羅殿

asuraḥ asuraḥ [Mvyt: 3220] 【中文】阿修羅,非天

asurā yathā asurā yathā [Mvyt: 3391] 【中文】阿修羅主名目

分页:首页 10 11 12 13 14 15 16 17 18 19 上一页 下一页 尾页