鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
aṣṭāśītiḥ aṣṭāśītiḥ [Mvyt: 8156] 【中文】八十八

aṣṭāṅgamārganāmāni aṣṭāṅgamārganāmāni [Mvyt: 996] 【中文】八正道名號

aṣṭāṣaṣṭiḥ aṣṭāṣaṣṭiḥ [Mvyt: 8136] 【中文】六十八

aṭakkaraḥ aṭakkaraḥ [Mvyt: 9515] 【中文】飢病

aṭakāvatī (alakāvatī) aṭakāvatī (alakāvatī) [Mvyt: 4137] 【中文】柳葉隅

aṭavī aṭavī [Mvyt: 5266] 【中文】曠野

aṭaṭaḥ aṭaṭaḥ [Mvyt: 4931] 【中文】頞哳吒,長嘆

aṭṭaḥ aṭṭaḥ [Mvyt: 5522] 【中文】樓房

aṭṭaḥ (attaḥ) aṭṭaḥ (attaḥ) [Mvyt: 8067] 【中文】千載

aṭṭālaḥ (aṣṭhalaḥ. aṣṭālaḥ) aṭṭālaḥ (aṣṭhalaḥ. aṣṭālaḥ) [Mvyt: 5523] 【中文】廊簷,敵館

badaraphalam badaraphalam [Mvyt: 5809] 【中文】棗核,仁子柏

baddhakakṣyaḥ baddhakakṣyaḥ [Mvyt: 5852] 【中文】緊纏,繫腰

badhakaḥ badhakaḥ [Mvyt: 3838] 【中文】殺

badhakāḥ kāmāḥ badhakāḥ kāmāḥ [Mvyt: 5379] 【中文】諸欲殺身者也

badhaḥ badhaḥ [Mvyt: 8366] 【中文】斷,殺

badhiraḥ badhiraḥ [Mvyt: 8790] 【中文】聾者

badhnīyāt (bandhīyāt) badhnīyāt (bandhīyāt) [Mvyt: 5242] 【中文】栓之

badhyaghātakaḥ badhyaghātakaḥ [Mvyt: 3836] 【中文】劊子手

bahikubjaḥ (bahiḥkubjaḥ) bahikubjaḥ (bahiḥkubjaḥ) [Mvyt: 8903] 【中文】雞胸

bahirdhā śūnyatā bahirdhā śūnyatā [Mvyt: 935] 【中文】外空

bahiṣpaṭṭikā bahiṣpaṭṭikā [Mvyt: 4363] 【中文】外層

bahudhā bhūtvaiko bhavati bahudhā bhūtvaiko bhavati [Mvyt: 217] 【中文】無量身為一身,轉多為一

bahujanapriyaḥ bahujanapriyaḥ [Mvyt: 2940] 【中文】眾人喜,多人喜

bahukaraḥ bahukaraḥ [Mvyt: 7062] 【中文】多作

bahukaraṇīyaḥ bahukaraṇīyaḥ [Mvyt: 2467] 【中文】作多

bahukṛtyaḥ bahukṛtyaḥ [Mvyt: 2466] 【中文】事多,多事

bahulīkṛtam bahulīkṛtam [Mvyt: 2322] 【中文】多所作

bahumānam bahumānam [Mvyt: 1784] 【中文】承侍,尊貴,寶繪畫

bahutaram bahutaram [Mvyt: 2696] 【中文】甚多

bahuvrīhiḥ bahuvrīhiḥ [Mvyt: 4729] 【中文】多財

bahuśrutaḥ bahuśrutaḥ [Mvyt: 1096] 【中文】多聞

bahuśrutaḥ bahuśrutaḥ [Mvyt: 2381] 【中文】廣聞,多聞

bahvantaraviśiṣṭaḥ bahvantaraviśiṣṭaḥ [Mvyt: 2106] 【中文】殊勝

bakapuṣpam bakapuṣpam [Mvyt: 6213] 【中文】艾花

bakulaḥ bakulaḥ [Mvyt: 6170] 【中文】嚩句藍花

baladevo nāgarājā baladevo nāgarājā [Mvyt: 3300] 【中文】天力龍王

balam balam [Mvyt: 5151] 【中文】力

balam balam [Mvyt: 7580] 【中文】有力

balam balam [Mvyt: 8032] 【中文】跋藍

balapāramitā balapāramitā [Mvyt: 922] 【中文】力波羅蜜多,力到彼岸

balavipulahetumatiḥ balavipulahetumatiḥ [Mvyt: 3400] 【中文】力廣根慧,力廣行慧

balavyūho nāma samadhiḥ balavyūho nāma samadhiḥ [Mvyt: 520] 【中文】力進三昧,精進力三摩地

balaṃ ca sukhasparśavihāratāṃ balaṃ ca sukhasparśavihāratāṃ ca [Mvyt: 6288] 【中文】氣力而安樂住

baliko nāgarājā baliko nāgarājā [Mvyt: 3260] 【中文】具力龍王

baliḥ baliḥ [Mvyt: 4354] 【中文】施食

balādhānam balādhānam [Mvyt: 7228] 【中文】力持

balād upakrāntaḥ balād upakrāntaḥ [Mvyt: 9367] 【中文】以力扶

balāhakāśvarājā balāhakāśvarājā [Mvyt: 4774] 【中文】馬王如雲疾

balākṣam balākṣam [Mvyt: 8038] 【中文】跋羅攙

balīnicitakāyaḥ balīnicitakāyaḥ [Mvyt: 4099] 【中文】身體皮皺

balīvardaḥ balīvardaḥ [Mvyt: 4813] 【中文】牛,象

bandhanam bandhanam [Mvyt: 4261] 【中文】縛

bandhanam bandhanam [Mvyt: 2135] 【中文】縛

bandhanapālakaḥ bandhanapālakaḥ [Mvyt: 3835] 【中文】獄卒

bandhaḥ bandhaḥ [Mvyt: 5188] 【中文】栓

bandhiḥ bandhiḥ [Mvyt: 3395] 【中文】縛者

bandhuram bandhuram [Mvyt: 5215] 【中文】美,妙

bandhuḥ bandhuḥ [Mvyt: 3909] 【中文】親枝

bandhyaḥ bandhyaḥ [Mvyt: 7047] 【中文】槃大子,石女

bandhyāputraḥ bandhyāputraḥ [Mvyt: 2829] 【中文】石女子

分页:首页 16 17 18 19 20 21 22 23 24 25 上一页 下一页 尾页