鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
aśvinī aśvinī [Mvyt: 3213] 【中文】婁

aśvājāneyaḥ aśvājāneyaḥ [Mvyt: 4773] 【中文】良馬

aśākyaputrīyah aśākyaputrīyah [Mvyt: 9126] 【中文】非釋迦子,非佛子,不堪佛子

[a]śālivāhanaḥ. [b]sāntivāhana [a]śālivāhanaḥ. [b]sāntivāhanaḥ [Mvyt: 3654] 【中文】邊行乘

aśāśvato lokaḥ aśāśvato lokaḥ [Mvyt: 4654] 【中文】世無常

aśīrṣakaḥ aśīrṣakaḥ [Mvyt: 8823] 【中文】頭太小者,頭小者

aśītiḥ aśītiḥ [Mvyt: 8148] 【中文】八十

aśītyanuvyañjanāni aśītyanuvyañjanāni [Mvyt: 268] 【中文】八十種好

aṃśaḥ aṃśaḥ [Mvyt: 6508] 【中文】分

aṃśaḥ aṃśaḥ [Mvyt: 3966] 【中文】肩

aṃśukam aṃśukam [Mvyt: 9166] 【中文】絹羅

aṃśuḥ aṃśuḥ [Mvyt: 3037] 【中文】明,亮

aṅgabhedaḥ aṅgabhedaḥ [Mvyt: 9510] 【中文】四肢疼

aṅgadaḥ aṅgadaḥ [Mvyt: 6010] 【中文】臂嚴

aṅgadāhaḥ aṅgadāhaḥ [Mvyt: 9523] 【中文】身煩熱

aṅgam aṅgam [Mvyt: 4036] 【中文】節,肢

aṅgamaṇividyā (adgāmaṇividyā) aṅgamaṇividyā (adgāmaṇividyā) [Mvyt: 5055] 【中文】觀相氣色,相面色

aṅgapratyaṅgāni chindeyuranava aṅgapratyaṅgāni chindeyuranavamardanīyaḥ [Mvyt: 5199] 【中文】寧斷支節不可屈伏

aṅgaṇam aṅgaṇam [Mvyt: 2157] 【中文】惱

aṅgirāḥ aṅgirāḥ [Mvyt: 3572] 【中文】具力

aṅgulimālīyam aṅgulimālīyam [Mvyt: 1398] 【中文】指鬘經,央崛魔羅經

aṅguliparva (aṅguliparvan) aṅguliparva (aṅguliparvan) [Mvyt: 8201] 【中文】指節

aṅgulipratodanam (aguliprabhod aṅgulipratodanam (aguliprabhodānam) [Mvyt: 8488] 【中文】以指擊攊

aṅguliḥ aṅguliḥ [Mvyt: 9401] 【中文】指

aṅguliḥ aṅguliḥ [Mvyt: 3976] 【中文】指,指甲

aṅgulīphaṇahastakaḥ aṅgulīphaṇahastakaḥ [Mvyt: 8776] 【中文】手指圓者

aṅgulīyakam aṅgulīyakam [Mvyt: 6026] 【中文】戒指

aṅguṣṭham aṅguṣṭham [Mvyt: 3977] 【中文】大指,指

aṅgārakaḥ aṅgārakaḥ [Mvyt: 3179] 【中文】火星

aṅgārasthāpanaśakaṭikā (aṅgāre aṅgārasthāpanaśakaṭikā (aṅgāre sthāparam) [Mvyt: 9010] 【中文】鍋撐

aṅkadhātrī aṅkadhātrī [Mvyt: 9478] 【中文】褓持母

aṅkuśagrahaḥ aṅkuśagrahaḥ [Mvyt: 4981] 【中文】執鉤

aṇimā aṇimā [Mvyt: 4557] 【中文】微細

aṇuphalaḥ (anukalaḥ) aṇuphalaḥ (anukalaḥ) [Mvyt: 5657] 【中文】青穀,菜子

aṇuḥ aṇuḥ [Mvyt: 8191] 【中文】微塵

aṇḍajāḥ aṇḍajāḥ [Mvyt: 2280] 【中文】卵生

aṇḍalāṅgulapraticchannaḥ aṇḍalāṅgulapraticchannaḥ [Mvyt: 8920] 【中文】陽物縮者

aṣṭadaśaśūnyatā aṣṭadaśaśūnyatā [Mvyt: 933] 【中文】十八空

aṣṭamakabhūmiḥ aṣṭamakabhūmiḥ [Mvyt: 1143] 【中文】八人地

aṣṭamam aṣṭamam [Mvyt: 8186] 【中文】第八

aṣṭamikam aṣṭamikam [Mvyt: 5758] 【中文】八筵,八分筵

aṣṭasāhasrikāprajñāpāramitā aṣṭasāhasrikāprajñāpāramitā [Mvyt: 1328] 【中文】般若八千頌,智慧到彼岸八千頌

aṣṭau (aṣṭan) aṣṭau (aṣṭan) [Mvyt: 8076] 【中文】八

aṣṭau lokadharmāḥ aṣṭau lokadharmāḥ [Mvyt: 2341] 【中文】八風,八法

aṣṭau vimokṣāḥ aṣṭau vimokṣāḥ [Mvyt: 1510] 【中文】八背捨,八解脫

aṣṭācatvārimśat aṣṭācatvārimśat [Mvyt: 8116] 【中文】四十八

aṣṭādaśa (aṣṭādaśan) aṣṭādaśa (aṣṭādaśan) [Mvyt: 8086] 【中文】十八

aṣṭādaśadhātavaḥ aṣṭādaśadhātavaḥ [Mvyt: 2040] 【中文】十八界

aṣṭādaśavidyā sthānāni aṣṭādaśavidyā sthānāni [Mvyt: 4953] 【中文】十八明處

aṣṭādaśāveṇikabodhisattvadharm aṣṭādaśāveṇikabodhisattvadharmāḥ [Mvyt: 786] 【中文】菩薩十八不共

aṣṭādaśāveṇikabuddhadharmāḥ aṣṭādaśāveṇikabuddhadharmāḥ [Mvyt: 135] 【中文】十八不共佛法

aṣṭānavatiḥ aṣṭānavatiḥ [Mvyt: 8166] 【中文】九十八

aṣṭāpadanibaddhaḥ (nivarddhā. aṣṭāpadanibaddhaḥ (nivarddhā. nivaṅga. nivandham) [Mvyt: 6062] 【中文】如畫柑盤鬘

aṣṭāpañcāśat aṣṭāpañcāśat [Mvyt: 8126] 【中文】五十八

aṣṭāsaptatiḥ aṣṭāsaptatiḥ [Mvyt: 8146] 【中文】七十八

aṣṭātriṃśat aṣṭātriṃśat [Mvyt: 8106] 【中文】三十八

aṣṭāvabhibhvāyatanāni aṣṭāvabhibhvāyatanāni [Mvyt: 1519] 【中文】八勝處

aṣṭāvakṣaṇāḥ aṣṭāvakṣaṇāḥ [Mvyt: 2298] 【中文】八無暇

aṣṭāviṃśati aṣṭāviṃśati [Mvyt: 8096] 【中文】二十八

aṣṭāviṃśatinakṣatrāṇi aṣṭāviṃśatinakṣatrāṇi [Mvyt: 3186] 【中文】二十八宿

分页:首页 15 16 17 18 19 20 21 22 23 24 上一页 下一页 尾页