鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
avāntaḥ avāntaḥ [Mvyt: 7796] 【中文】阿畔多

avārṣakaḥ (avārṣīka) avārṣakaḥ (avārṣīka) [Mvyt: 9426] 【中文】不入雨安居

avīciḥ avīciḥ [Mvyt: 4927] 【中文】無間,阿鼻

avṛhāḥ avṛhāḥ [Mvyt: 3102] 【中文】無煩天

ayam ayam [Mvyt: 5473] 【中文】此處

ayaskāntaḥ ayaskāntaḥ [Mvyt: 5783] 【中文】吸鐵石

ayaspiṇḍam ayaspiṇḍam [Mvyt: 9031] 【中文】鐵圈,鐵筒

ayasprapāṭikā ayasprapāṭikā [Mvyt: 7014] 【中文】鐵屎

ayastuṇḍanāmāno (ayastuṇḍanāma ayastuṇḍanāmāno (ayastuṇḍanāmanī) [Mvyt: 4949] 【中文】鐵嘴鳥

ayavaḥ ayavaḥ [Mvyt: 7774] 【中文】阿野婆

ayaśaḥ ayaśaḥ [Mvyt: 2345] 【中文】譏

ayaḥśalmalīvanam (ayāḥśalmalīv ayaḥśalmalīvanam (ayāḥśalmalīvanam) [Mvyt: 4941] 【中文】鐵刺林

ayaṃ nirodhaḥ ayaṃ nirodhaḥ [Mvyt: 1313] 【中文】此滅聖諦,此滅

ayaṃ samudayaḥ ayaṃ samudayaḥ [Mvyt: 1312] 【中文】此集聖諦,此集

ayodroṇikaḥ ayodroṇikaḥ [Mvyt: 9009] 【中文】鐵盆

ayogaḥ ayogaḥ [Mvyt: 2566] 【中文】不具

ayoguḍaḥ ayoguḍaḥ [Mvyt: 4943] 【中文】鐵丸

ayutam ayutam [Mvyt: 7827] 【中文】億

ayutam ayutam [Mvyt: 8054] 【中文】萬

ayutam ayutam [Mvyt: 7701] 【中文】兆

ayutaḥ ayutaḥ [Mvyt: 7998] 【中文】阿庾多

añjalikarma (añjalikarman) añjalikarma (añjalikarman) [Mvyt: 1766] 【中文】合掌

añjanaśalākā añjanaśalākā [Mvyt: 9039] 【中文】擦筋

aśaikṣaḥ aśaikṣaḥ [Mvyt: 1734] 【中文】無學,不學

aśavalam (asavalitam) aśavalam (asavalitam) [Mvyt: 1622] 【中文】不雜

aśayaḥ aśayaḥ [Mvyt: 7117] 【中文】意樂

aśitapītakhāditāsvāditāni samy aśitapītakhāditāsvāditāni samyak sukhena paripākaṃ gacchanti [Mvyt: 7040] 【中文】食飲無滯悉皆易消無礙

aśleṣā aśleṣā [Mvyt: 3193] 【中文】柳

aślīlam aślīlam [Mvyt: 2788] 【中文】不詮,略言

aśmagarbhakesaram aśmagarbhakesaram [Mvyt: 6245] 【中文】鬚蕊堅如石瑪瑙

aśmagarbham aśmagarbham [Mvyt: 5957] 【中文】碼瑙

aśmakarājā aśmakarājā [Mvyt: 3590] 【中文】阿思葛王

aśokam aśokam [Mvyt: 6166] 【中文】無憂花

aśokaḥ aśokaḥ [Mvyt: 3653] 【中文】阿育,無憂

aśramaṇaḥ aśramaṇaḥ [Mvyt: 9125] 【中文】非沙門,不堪沙門

aśramaṇaḥ śramaṇapratijñaḥ aśramaṇaḥ śramaṇapratijñaḥ [Mvyt: 9143] 【中文】非沙門稱沙門

aśrayāsiddhaḥ aśrayāsiddhaḥ [Mvyt: 4498] 【中文】所依不成

[a] śreṇikaḥ [a] śreṇikaḥ [Mvyt: 3652] 【中文】東王作熟

aśru aśru [Mvyt: 4048] 【中文】淚

aśrāmaṇyam aśrāmaṇyam [Mvyt: 2460] 【中文】非沙門性

aśubhabhāvanāḥ aśubhabhāvanāḥ [Mvyt: 1155] 【中文】九想觀

aśuśrūṣamāṇeṣu samacittatā aśuśrūṣamāṇeṣu samacittatā [Mvyt: 189] 【中文】諸弟子眾唯不恭敬不正受行如來緣之不生憂慼捨而安住正念正知

aśvadantaḥ aśvadantaḥ [Mvyt: 8860] 【中文】牙如馬

aśvaghoṣaḥ aśvaghoṣaḥ [Mvyt: 3480] 【中文】馬鳴

aśvajit aśvajit [Mvyt: 1037] 【中文】馬勝

aśvajoḍaḥ aśvajoḍaḥ [Mvyt: 8850] 【中文】頦如馬

aśvakarṇaḥ aśvakarṇaḥ [Mvyt: 4141] 【中文】頞濕縛羯拏山

aśvakarṇaḥ aśvakarṇaḥ [Mvyt: 8825] 【中文】耳如馬者

aśvakaḥ aśvakaḥ [Mvyt: 9475] 【中文】阿說迦

aśvakāyaḥ aśvakāyaḥ [Mvyt: 3639] 【中文】馬軍

aśvamedhayajñaḥ (aśvayedhayajñ aśvamedhayajñaḥ (aśvayedhayajñaḥ) [Mvyt: 5061] 【中文】馬祠

aśvanāsaḥ aśvanāsaḥ [Mvyt: 8841] 【中文】鼻如馬者

aśvapatiḥ aśvapatiḥ [Mvyt: 3699] 【中文】司馬,牧馬

aśvapṛṣṭhaḥ aśvapṛṣṭhaḥ [Mvyt: 5003] 【中文】馬背

aśvaratnam aśvaratnam [Mvyt: 3624] 【中文】馬寶

aśvatarī aśvatarī [Mvyt: 4816] 【中文】驢

aśvaśālā aśvaśālā [Mvyt: 5610] 【中文】馬圈

aśvaḥ aśvaḥ [Mvyt: 4806] 【中文】馬

aśviniḥ aśviniḥ [Mvyt: 8268] 【中文】仲秋

aśvinākumārau aśvinākumārau [Mvyt: 3117] 【中文】婁童二神,婁宿二人

分页:首页 14 15 16 17 18 19 20 21 22 23 上一页 下一页 尾页