鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti / atṛptā vateme sattvā lābhasatk atṛptā vateme sattvā lābhasatkāraślokopacaritās tṛptāḥ sma iti pratijānante [Mvyt: 183] 【中文】世間有情於名聞利養固起追求不生厭足為令彼等如實了知而生厭足

上一个 查看全部 下一个

atṛptā vateme sattvā lābhasatk atṛptā vateme sattvā lābhasatkāraślokopacaritās tṛptāḥ sma iti pratijānante [Mvyt: 183] 【中文】世間有情於名聞利養固起追求不生厭足為令彼等如實了知而生厭足

【梵文】अतृप्ता वतेमे सत्त्वा लाभसत्कारश्लोकोपचरितास्तृप्ताः स्म इति प्रतिजानन्ते

【藏文】ཀྱེ་མ་སེམས་ཅན་འདི་དག་ནི་ཆོག་མི་ཤེས་པ་སྟེ་རྙེད་པ་དང་བཀུར་སྟི་དང་ཚིགས་སུ་བཅད་པ་ལ་སྤྱོད་ཀྱང་བདག་ཅག་ནི་ཆོག་ཤེས་པའོ་སྙམ་དུ་འཛིན་པ་

【梵文转写】atṛptā vateme sattvā lābhasatkāraślokopacaritās tṛptāḥ sma iti pratijānante

【藏文转写】kye ma sems can 'di dag ni chog mi shes pa ste rnyed pa dang bkur sti dang tshigs su bcad pa la spyod kyang bdag cag ni chog shes pa'o snyam du 'dzin pa